SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कृता । दीधितिः विषयता-तत्त्वादिवत् प्रतियोगित्वाधिकरणत्व-तत्व-सम्बन्धत्वादयोऽप्यतिरिक्ता एव पदार्था इत्येकदेशिनः ॥२१॥ ॥ इति ॥ महामहोपाध्याय श्रीरघुनाथ-शिरोमणि भट्टाचार्य्यविरचितायां दीधितौ सिद्धान्तलक्षणम् । जगदीशी अतिरिक्तविषयतापक्षस्य नैयायिकेनापि केन चित्स्वीकारात्तस्य दृष्टान्तता । ऋतत्त्वादीति । —विषयतात्वादीत्यर्थः । आदिना प्रकारित्वादेः परिग्रहः । केचित्तु - " तत्त्वं तत्ता, आदिना चेदन्त्वस्योपग्रहः, तस्येदन्त्वयोः पदार्थान्तरत्वं विना दुर्वचत्वात्तत्रैव पर्यवसानादित्याहुः । ।—प्रतियोगितात्वाधिकरता त्वेत्यर्थः ॥२१॥ * तत्त्वेति = ॥ इति ॥ श्रीजगदीशतर्कालङ्कारविरचितायामनुमानखण्डदीधितिव्याख्यानभूतायां जागदीश्याख्यया प्रसिद्धायां विवृतौ सिद्धान्तलक्षणम् । विटति: २३६ उभयवादिसिद्धत्व एव तस्य दृष्टान्तत्वं सम्भवतीति तस्योभयवादिसिद्धत्वं प्रदर्शयति — अतिरिक्तेति । इदन्त्वस्य कथञ्चित् सुवचत्वादाहुरित्युक्तमिति । इति न्यायाचार्य · तर्कतीर्थ श्री वामाचरण भट्टाचार्य विरचिता जगदीशी - सिद्धान्तलक्षणविवृतिः । दीपिका वच्छेदकत्वभिन्नत्वं, एवं — भेदनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकत्वनिष्ठाऽवच्छेदकताभिन्नस्वं,
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy