SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कृता । दीधितिः न च तादृशसम्बन्धेन हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यवृत्तिप्रतियोगितावच्छेदकविशिष्टप्रतियोगिसामान्यकत्वमेव वक्तव्यं, तथा चावृत्तिगगनाद्यभावद्वारिकैव तत्प्रसिद्धिः । जगदीशी 'सार्वभौम' मतमाशङ्कय निराचष्टे, न चेति । -- - 'वाच्य' मिति परेणान्वयः । * तादृशसम्बन्धेनेति । साध्यतावच्छेदकसम्बन्धेनेत्यर्थः । इद'श्वावृत्ती' त्यस्य - प्रतियोगिन्या - वृत्त्याऽन्वितं, विसृतिः १६१ तथा च वैशिष्ट्यानवच्छिन्न साध्यकस्थले प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वनिवेशस्य प्रयोजनान्तरविरहेऽपि 'घटवान्महाकालत्वा' दित्यत्राव्याप्तिवारणाय महाकालान्यत्वविशिष्टघटाभावस्य प्रतियोगिव्यधिकरणत्वसम्पादनाय तन्निवेशस्याsaश्यकतया गौरवस्याऽकिञ्चित्करत्वात्, नाव्याप्तिदानार्थं प्रतियोगित्वाश्रयानधिकरणत्वघटित प्रतियोगिवैयधिकरण्यस्य निवेशः सम्भवति, अव्याप्त्यादिवारकनिवेशस्यैव सर्वैरादरणीयत्वादिति भावः । दीधितौ - यत्किञ्चिदिति । तावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभाववत्स्त्रप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसामान्यको योsभावस्तत्त्वं 'प्रतियोगिवैयधिकरण्यं' | यदभावप्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिसामान्यं, - साध्यतावच्छेदकसतदभाव यत्किञ्चिद्धेत्वधिकरणव्यक्तिनिरूपितसाध्य म्बन्धावच्छिन्नयत्किञ्चिद्धेत्वधिकरणव्यक्तिनिरूपितवृत्तित्वाभाववत्, व्यक्तित्वं 'प्रतियोगिवैयधिकरण्य' मिति तु फलितम् । तथा चेति । निरुक्तक्रमेण प्रतियोगिवैयधिकरण्यविवक्षणे चेत्यर्थः । तत्प्रसिद्धिः = प्रतियोगिवैयधिकरण्यप्रसिद्धि:, चायेन वह्नयभावमादायाव्याप्तिः, त्वधिकरणे ऽभावप्रतियोगितानवच्छेदकघटकप्रतियोगिता यदि १ प्रतियोगिन्यां वृत्तावन्वित' मिति पाठान्तरम् ! ― साध्यता ' तादृशसम्बन्धेने 'त्यत्र तृतीयार्थस्यान्वयमाह - इदञ्चेति । वच्छेदकसम्बन्धार्थकतादृशपदोत्तर तृतीयार्थावच्छिन्नत्वञ्चेत्यर्थः । अवृत्तीत्यस्य = वृत्तित्वाभावस्य प्रतियोगिन्यां= प्रतियोगिभूते, वृत्तौ वृत्तित्त्व, .' तादृशसम्बन्ध'पदस्य प्रतियोगितावच्छेदकसम्बन्धार्थकत्वे 'वह्निमान्धूमा' दित्यत्र समवायेन तदीयप्रतियोगितावच्छेदकवह्नित्वावच्छिन्नस्य सम पर्वतादाववर्त्तमानत्वादतस्तादृशप्रतियोगिव्यधिकरणा साध्यतावच्छेदकसम्ब
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy