________________
विवृति- दीपिकालङ्कृता ।
जगदीशी
१४५
प्रतियोगिव्यधिकरण हेतुमनिष्ठाभावप्रतियोगितावच्छेदकत्वस्याप्रसिद्धावपि
न चतिरिति ध्येयम् ।
अत्र यादृशप्रतियोगितावच्छेदकधर्मे - तादृशप्रतियोगिताश्रयाधिक
विवृतिः
योगिकसमवायसम्बन्धेन । तथा च प्रतियोगितावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशे – वह्नित्वप्रतियोगिकसमवायसम्बन्धेन वह्नित्वविशिष्टस्य संयोगेन साध्यतायां धूमहेतावव्याप्तिः, घटत्वादिनिष्ठायां - धूमाधिकरणवृत्यभावप्रतियोगितावच्छेदकतायां, - साध्यतावच्छेदकताघटकीभूतवह्नित्वप्रतियोगिकसमवायसम्बन्धावच्छिन्नत्वाभावात्, तत्सम्बन्धावच्छिन्नायाः प्रतियोगिताव: च्छेदकावच्छिन्नानधिकरण हेत्वधिकरणवृत्स्वभावप्रतियोगितावच्छेदकताया अप्रसिद्धेः ।
निरुक्त निवेशे तु — समवायेन घटत्वविशिष्टस्य संयोगेनाभावस्य लक्षणघटकतया, —तदीयसमवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकताया वह्नित्वप्रतियोगि कसमवायसम्बन्धावच्छिन्नावच्छेदकताप्रतियोगिक स्वरूप सम्बन्धेनाभावस्य साध्यतावच्छेदकीभूते वह्नित्वे सत्त्वान्नाव्याप्तिरिति भावः । न क्षतिः = निरुक्तस्थले नाव्याप्तिः ।
ननु पूर्वोक्तरीत्या धूमत्वाद्यखण्डधर्मावच्छिन्नाधिकरणत्वाप्रसिच्या 'धूमवान् वह्ने 'रित्यत्रातिव्याप्तिः, धूमत्वावच्छिन्नाधिकरणताया अप्रसिद्धतया 'स्वप्रतियोगितावच्छेदकावच्छिन्नानधिकरण हेत्वधिकरणवृत्त्यभाव' पदेन धूमाभावरूपसाध्याभावस्य धर्त्तुमशक्यत्वादत आह- अत्रेति । 'निरुक्त प्रतियोगिवैयधिकरण्य' कल्प इत्यर्थः, यादृशेत्यादि । तथा च यादृशप्रतियोगितावच्छेदकधर्मे, - तादृशप्रतियोगिताव
दीपिका
यादृशप्रतियोगितावच्छेदकधर्म इति । अथैतत्कल्पे स्वाश्रयाधिकरणत्वादेरवश्यं साध्यतावच्छेदकसम्बन्धेन निवेशनीयतया वह्निप्रतियोगिकसंयोगेन वह्निसाध्यक धूमहेतावव्याप्तिः, घटाभावीय प्रतियोगितावच्छेदकघटत्वाश्रयाधिकरणतायाः साध्यतावच्छेदकीभूतवद्द्विप्रतियोगिकसंयोगसम्बन्धानवच्छिन्नत्वात् वहूयभावयिप्रतियोगितावच्छेदक व हिस्वाश्रयाधिकरणतायास्तथात्वेऽपि तदाश्रयव्यक्तिभिन्नत्वस्य हेत्व. धिकरणेऽसत्त्वेन प्रतियोगिव्यधिकरणाभावाऽप्रसिद्धेः ।
न च साध्यतावच्छेदकसंसर्गतिरिक्त सम्बन्धावच्छिन्नत्व, - - साध्यनिरूपितत्वे भ याभाववत्स्वाश्रयाधिकरणताया विवक्षणीयत्वान्न दोषः, घटाभावस्यैव प्रतियोगिव्य
१०