SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कता। १३५ जागदीशी अतो-यत्किञ्चित्स्वप्रतियोगित्वं यादृशसम्बन्धावच्छिन्नं तादृशसम्बन्धेन- स्वप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं यत् साधनाधिकरणं, तन्निष्ठाभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकत्वमेव लक्षणे [साध्यतावच्छेदके] प्रवेशनीयम् ; तथा च सद्धेतुस्थल इव 'द्रव्यत्वाभाववान् सत्त्वा'दित्यत्रापि संयोगेन घटाद्यभाव एव प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणः, विवृतिः न च व्याप्यवृत्तिसाध्यकस्थले-अयमात्मा ज्ञानादित्यादौ-लक्षणसम. न्वयसम्भवात् कथमसम्भवः सम्भवतीति वाच्यम् । प्रतियोगिवैयधिकरण्यघटितलक्षणेऽसम्भवस्यैवाभिहितत्वेन व्याप्यत्तिसाध्यके लक्षणसमन्वयसम्भवेऽपि क्षतिविरहात् । अतः = निरुक्तरीत्याऽसम्भवादेव, यत्किश्चिदिति । अस्य 'स्वप्रतियोगित्वे'ऽन्वयः, स्वपदं हेतुसमानाधिकरणत्वेनाभिमततत्तदभावव्यक्तिपरम् । यादृश सम्बन्धावच्छिन्नं = यद्रूपावच्छिन्नसंसर्गावच्छिन्नं, तादृशसम्बन्धेन = तद्रूपावच्छिासंसर्गेण, __ स्वप्रतियोगितेति। अत्रापि स्वपदं तामाभावव्यक्तिपरं। साधनाधि. करणं = हेत्वधिकरणं, तन्निष्ठाभावस्य = हेत्वधिकरणनिष्ठाभावस्य, स्वपदोपात्तस्य तत्तदभावस्येति यावत् । लक्षणे लक्षणघटके।। सद्धेतुस्थल इवेति । यथा सद्धेतुस्थले 'वह्निमान् धूमादित्यत्र स्वपदेन घटाभावमुपादाय तत्प्रतियोगित्वस्य संयोगसम्बन्धावच्छिन्नतया तादृशसंयोगसम्बन्धेन घटाभावप्रतियोगिसामान्यं यत् घटादिकं तदनधिकरणताया धूमाधिकरणे पर्वतादौ सत्वाल्लक्षणसमन्वयः, 'स्वप्रतियोगि'पदेन तत्तद्व्यक्तिवृत्तित्वविशिष्टघटाभावाभावादिकन्तु न धर्त शक्यते, तस्य संयोगेनाधिकरणत्वाप्रसिद्धरिति निरुक्तरीत्या घटाभावस्यैव दीपिका यत्किञ्चित्स्वप्रतियोगित्वमिति । हेत्वधिकरणवृत्तिप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यमित्यर्थः, बृत्तित्वञ्च, स्वविशिष्टनिरूपकता. काधिकरणतावद्भेदकूटवत्त्वसम्बन्धेन । वैशिष्टयञ्च,-स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वनिरूपकाभावप्रतियोगितावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy