SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सिद्धान्त - लक्षण - जगदीशी । दीधितिः — सम्बन्धि वा - तद्वत्तित्वाभावस्योक्तत्वात्, - भवति चैवमन्योन्याभावोऽपि प्रतियोग्यसमानाधिकरणः ॥ ११ ॥ ११८ जगदीशी संयोगसामान्यावच्छिन्नवह्नयभावप्रतियोगितार्थी महानसीयसंयोगत्वादिविशिष्टानवच्छेद्यतया वह्यभावस्य पर्वतादौ महानसीयसंयोगेन प्रतियोगिसामानाधिकरण्याभावेऽप्यव्याप्तिविरहादिति ध्येयम् । ननु समवायाद्यवच्छिन्नव भावमादाय धूमादावव्याप्तिवारणार्थमप्रे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वेन प्रतियोगित्वं निवेशनीयं, तथा च कपिसंयोगवतस्तादात्म्येन साध्यतायामेतद्वृचत्वादावव्याप्तिर्भेदमात्रस्यैव स्वप्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन प्रतियोग्यधिकरणाप्रसिद्धेरत आह, - *सम्बन्धि वेति । एतदेव घटयति, भवति चेति । - एवं = प्रतियोगितावच्छेदक विष्टतिः निरुक्तप्रतियोगिव्यधिकरणतया सत्त्वात् साध्याभावस्य एतदेव दर्शयति-संयोगसामान्येति । महानसीयसंयोगत्वादिविशिष्टानवच्छेद्यतया = महानसीयसंयोगत्वपर्याप्तावच्छेदकताक संसर्ग निष्ठावच्छेदकत्वानिरूपिततया, प्रतियोगिसामानाधिकरण्याभावेऽपि = प्रतियोगिव्यधिकरणत्वेन वह्नयभावस्य लक्षणघटकत्वेऽपि । - 'सम्बन्धि वे' त्यस्य प्रयोजनं दर्शयितुं शङ्कते - नन्विति । तथा चेति । कपिसंयोगी–एतद्वृक्षत्वादित्यत्र कपि संयोगिनस्तादात्म्येन साध्यतास्थले – तादा म्येन हेतु समानाधिकरणघट- पटाद्यभावस्यैव - घटोन, पटो नेत्याकारकस्य-धर्त्तव्यतया तत्प्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन घटादेरधिकरणत्वस्याप्रसिद्धत्वादव्यातिरतः, -सम्बन्धि वेत्यभिहितमित्याशयः । 'सम्बन्धि' पदोपादाने तु तादात्म्यस्य वृत्त्य नियामकत्वेनाधिकरणाप्रसिद्धावपि तेन सम्बन्धन सम्बन्धित्वस्य सर्वसम्मत - तया घट- पटाद्यन्योन्याभावप्रतियोगिनो घटादेः सम्बन्धिनि घटेऽवर्त्तमानस्य तस्यैतवृक्षत्वाधिकरणे सत्त्वान निरुक्त प्रतियोगिव्यधिकरणाभावाऽप्रसिद्धिनिबन्धना कपिसंयोगी – एतद्वृक्षत्वादित्यत्राव्याप्तिरिति तात्पर्यम् । ' एवं ' पदार्थं व्याचष्टे – प्रतियोगितावच्छेदकेति । प्रतियोगिसम्बन्धित्व , लक्षणघटकत्वात्,
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy