SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ છ સ્થાનોનો ઉપસંહાર 334 नित्या, कार्यरूपा तु अनित्या", ए प्रक्रिया छइ, एकत्र प्राधान्येनोभयानभ्युपगमाद् मिथ्यात्वम् । उक्तं च ( सम्मत्तौ ) दोहिं वि णएहिं णीअं, सत्थमुलूएण तह विमिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णुण्णनिरवेक्खा ॥४९॥ ( सम्मतौ, काण्ड ३, गाथा ४९ ) वेदान्ती ते संग्रहनयइं रंगि चाल्या, जे माटिं ते शुद्ध आत्मद्रव्य मानइ छइ, उक्तं च ( सम्मतौ ) - दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ ॥ ( सम्मतौ काण्ड १, गाथा ४ ) कपिलशिष्य २५ तत्त्वप्रक्रिया मानता व्यवहारनयइं चाल्या, उक्तं च (सम्मतौ ) जं काविले दरिसणे, एवं दव्वट्ठियस्स वत्तव्वं ॥ ( सम्मतौ काण्ड ३, गाथा ४ ) व्यवहार ते द्रव्यार्थिकभेद छन् । सौगत ४ ऋजुसूत्रादिक नयी थया- सौत्रांतिक- वैभाषिक- योगाचार - माध्यमिक, ए ऋजुसूत्र - शब्द- समभिरूढ- एवंभूतनयथी अनुक्रमइ थया । मीमांसक-उपलक्षणइ-वैयाकरणादिक नयमेलइ - नयसंकरइ थया, पूर्ण - पूरुं नयभंगप्रमाणइ वस्तु जैनप्रमाणइ षट्दर्शननइ एकमेलइ मेलवइ, भद्दं मिच्छदंसणसमूहमइ अस्स ( सम्मतौ काण्ड ३, गाथा ६९ ), इत्यादि वचनात् ॥ ११९ ॥ વિવેચન :- નૈયાયિક અને વૈશેષિક આ બન્ને દર્શનો નૈગમનયને અનુસારે ચાલનારાં છે તે બન્ને દર્શનો નિત્યદ્રવ્ય અને અનિત્યદ્રવ્ય જુદાં જુદાં માને છે. આ વાત વધારે સ્પષ્ટતાથી સમજાવે છે કે -
SR No.032118
Book TitleSamyaktva Shatsthan Chauppai
Original Sutra AuthorN/A
AuthorDhirajlal Dahyalal Mehta
PublisherJain Dharm Prasaran Trust
Publication Year2014
Total Pages388
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy