SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [७3] सर्वसंगपरित्यागः सुखमित्यपि वेत्ति सः । संमुखोऽपि भवेत् किं न तस्येत्यपि न बुध्यते ॥ ३ - " सर्व प्रानां सांगना (परिग्रहनो) त्याग ते, सुख छे." येवु पशु ते (मनुष्य) लागे छे, (छता पशु) ते (सर्व परिग्रहना त्याग ) नी सन्मुख પણ કેમ થતા નથી ? એ પણ સમજી શકાતું नथी ॥३॥ सूक्ष्माः सूक्ष्मतरा भावा भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद् द्वयं तु दुर्भेदं तेषामपि हि का गतिः ? |४ -સૂક્ષ્મ બુદ્ધિવાળા મનુષ્યેા સૂક્ષ્મ અને અતિસૂક્ષ્મ પદાર્થો જાણી શકે છે, તેઓ પણ આ એ--વિષય કષાયને સરલતાથી જાણી શકતા નથી. તા તેઓની શી ગતિ થશે ? ૫૪ા प्रपराधाक्षमा क्रोधो मानो जात्याद्यहंकृतिः । लोभः पदार्थतृष्णा च माया कपटचेष्टितम् ॥५ शब्दरूप रसस्पर्शगन्धाश्च मृगतृष्णिका । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम् ॥ ६॥ ( युग्मस् )
SR No.032117
Book TitleYogshatak Yogsara
Original Sutra AuthorN/A
AuthorMahavir Tattvagyan Pracharak Mandal
PublisherMahavir Tattvagyan Pracharak Mandal
Publication Year1983
Total Pages120
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy