SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ज्ञान मुक्ति है-प्रवचन-छटवां दिनांक: 1 अक्टूबर, 1976; श्री रजनीश आश्रम पूना। सूत्रः अष्टावक्र उवाच। न ते संगोउस्ति केनायि किं शद्धस्त्यक्तमिच्छसि। संघातविलयं कुर्वन्नेमेव लयं व्रज।।661/ उदेति भवतो विश्वं वारिधेरिव बुदबुदः। इति ज्ञात्वैकमात्मानमेवमेव लय व्रज।। 67।। प्रत्यक्षमथ्यवस्तुत्वदविश्वं नास्तमले त्वयि। रज्जुसर्प इव व्यकृमेवमेव लय व्रज।। 68।। समदुःख सुख: पूर्ण आशानैराश्ययोः समः। समजीवित मृत्युः सन्नैवमेव लयं व्रज।। 69।। जनक उवाच। आकाशवदनंतोऽहं धटवत् प्राकृतं जगत्। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लय:।।70 ।। महोदधिरिवाहं स प्रपंचो वीचिसन्निभिः। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लयः।। 71।। अहं स शुक्तिसंकाशो रूप्पवविश्वकल्यना। इति ज्ञानं तथैतस्थ न त्यागो न ग्रहो लयः।। 72।। अहं वा सर्वभूतेषु सर्वभतान्ययो मयि। इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः।। 73।।
SR No.032110
Book TitleAshtavakra Mahagita Part 02
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy