________________
जनक उवाच ।
कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ।। १ ।।
अष्टावक्र उवाच ।
मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ २ ॥ न पृथ्वी न जलं नाग्निर्न वायुद्यौर्न वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्दि मुक्तये ।। ३॥ यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि । अधुनैव सुखी शांतः बंधमुक्तो भविष्यसि । । ४॥ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असंगोऽसि निराकारो विश्वसाक्षी सुखी भव । । ५ । । धर्माधर्मौ सुखं दुःखं मानसानि न तो विभो । न कर्ताऽसि न भोक्ताऽसि मुक्त एवासि सर्वदा ।। ६ ।।