SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जनक उवाच । कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ।। १ ।। अष्टावक्र उवाच । मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ २ ॥ न पृथ्वी न जलं नाग्निर्न वायुद्यौर्न वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्दि मुक्तये ।। ३॥ यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि । अधुनैव सुखी शांतः बंधमुक्तो भविष्यसि । । ४॥ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असंगोऽसि निराकारो विश्वसाक्षी सुखी भव । । ५ । । धर्माधर्मौ सुखं दुःखं मानसानि न तो विभो । न कर्ताऽसि न भोक्ताऽसि मुक्त एवासि सर्वदा ।। ६ ।।
SR No.032109
Book TitleAshtavakra Mahagita Part 01
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1996
Total Pages424
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy