SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच । 2 देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक । बोधोऽहं ज्ञानखंगेन तन्निष्कृत्य सुखी भव ।। १४ ।। निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः । अयमेव हि ते बंधः समाधिमनुतिष्ठसि ।। १५ ।। त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः । शुद्धबुद्ध स्वरूपस्त्वं मागमः क्षुद्रचित्तताम् ।। १६ ।। निरपेक्षो निर्विकारो निर्भरः शीतलाशयः । अगाध बुद्धिरक्षुब्धो भव चिन्मात्रवासनः । । १७।। साकारमनृतं विद्धि निराकारं तु निश्चलम् । एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः ।। १८ ।। यथैवादर्शमध्यस्थे रूपेन्तः परितस्तुसः । यथैवास्मिन् शरीरेऽन्तः परितः परमेश्वरः ।। १९ ।। एकं सर्वगतं व्योम बहिरंतर्यथा घटे । नित्यं निरंतरं ब्रह्म सर्व भूतगणे तथा ।। २० ।।
SR No.032109
Book TitleAshtavakra Mahagita Part 01
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1996
Total Pages424
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy