________________
अष्टावक्र उवाच ।
2
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक । बोधोऽहं ज्ञानखंगेन तन्निष्कृत्य सुखी भव ।। १४ ।। निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः । अयमेव हि ते बंधः समाधिमनुतिष्ठसि ।। १५ ।। त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः । शुद्धबुद्ध स्वरूपस्त्वं मागमः क्षुद्रचित्तताम् ।। १६ ।। निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।
अगाध बुद्धिरक्षुब्धो भव चिन्मात्रवासनः । । १७।। साकारमनृतं विद्धि निराकारं तु निश्चलम् । एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः ।। १८ ।। यथैवादर्शमध्यस्थे रूपेन्तः परितस्तुसः । यथैवास्मिन् शरीरेऽन्तः परितः परमेश्वरः ।। १९ ।। एकं सर्वगतं व्योम बहिरंतर्यथा घटे । नित्यं निरंतरं ब्रह्म सर्व भूतगणे तथा ।। २० ।।