SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्र तथा कलाओ त्ति पंच सए छव्वीसे छच्च कला वित्थडं भरहवासंबृहत्क्षेत्र० २९] इत्यादिषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः, एकोनविंशतिभागरूपा इति भावः । अगारमज्झावसित्त त्ति अगारं गेहम अधि आधिक्येन चिरकालं राज्यपरिपालनत: आ मर्यादया नीत्या वसित्वा उषित्वा तत्र 5 वासं विधायेति. अध्योष्य प्रव्रजिताः, शेषास्तु पञ्च कुमारभाव एवेति, आह च वीरं अरिट्टनेमि पासं मल्लिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो ।। [आव० नि० २२१] त्ति ।।१९।। [सू० २०] [१] वीसं असमाहिट्ठाणा पण्णत्ता, तंजहा- दवदवचारि यावि __ भवति १, अपमजितचारि यावि भवति २, दप्पमजितचारि यावि भवति 10 ३, अतिरित्तसेज्जासणिए ४, रातिणियपरिभासी ५, थेरोवघातिए ६, भूओवघातिए ७, संजलणे ८, कोधणे ९, पिट्ठिमंसिए १०, अभिक्खणं अभिक्खणं ओधारइत्ता भवति ११, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवति १२, पोराणाणं अधिकरणाणं खामितविओसवियाणं पुणो उदीरेत्ता भवति १३, ससरक्खपाणिपाए १४, अकालसज्झायकारए यावि 15 भवति १५, कलहकरे १६, सद्दकरे १७, झंझकरे १८, सूरप्पमाणभाई १९, एसणाऽसमिते यावि भवति २० । १। मुणिसुव्वते णं अरहा वीसं धणूई उटुंउच्चत्तेणं होत्था २। सव्वे वि णं घणोदही वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ता ३। पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणियसाहस्सीओ पण्णत्ताओ ४। १. "पंच सए छव्वीस, छच्च कला वित्थड भरहवास । दस सय बावन्नहिया, बारस य कलाउ हिमवत ।।२९।। व्या०- संगमम् ।। तथा जम्बूद्वीपस्य विष्कम्भो योजनलक्षप्रमाणः क्षुल्लाहमवद्विष्कम्भानयनाय द्विकन गण्यत. जात द्व लक्ष. तयोर्नवत्यधिकन शतन भागा हियत, लब्धानि दश योजनशतानि द्विपञ्चाशदधिकानि कलाश्चैकानविंशतिभागरूपा द्वादश १०८२ क० १२ । एतावान् हिमवर्षधरपर्वतस्य विष्कम्भ: ।....... ॥२९॥ इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविचिताया वृत्तो ।। २. "कालराज्य ख० ।। ३. दशाश्रुतस्कन्धे प्रथमेऽध्ययन [प्रथमाया दशाया तस्य नियुक्तौ चूर्णां च विस्तरण विंशत: असमाधिस्थानानां वर्णनमस्ति । विस्तरार्थिभिस्तत्र द्रष्टव्यम् । आवश्यकसूत्रे चतुर्थेऽध्ययने 'वीसाए असमाहिद्वाणहि इति सूत्रस्य हारिभद्र्या वृत्तावपि द्रष्टव्यम् ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy