SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 5. 6 आचार्यश्रीअभयदेवरिविरचितटीकासहित समवायाङ्गसत्रे आदयस्येत्यर्थः । तथा आत्मप्रवादपूर्वस्य सप्तमस्य । तथा चमर-बल्योर्दक्षिणोत्तरयोरसरकुमारराजयोः । ओवारियालेणे त्ति चमरचञ्चा-बलिचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे अवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति । तथा लवणसमुद्रे मध्यमेषु 5 दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्वं गतम्, तस्य चोत्सेधवृद्धिः षोडश योजनसहस्राणि. अत उच्यते- लवण: समुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्ध्या प्रजप्त इति । आवर्तादीन्येकादश विमाननामानि ।।१६।। [सू० १७] [१] सत्तरसविहे असंजमे पण्णत्ते, तंजहा- पुढविकाइयअसंजमे, आउकाइयअसंजमे, तेउकाइयअसंजमे, वाउकाइयअसंजमे, 10 वणस्सइकाइयअसंजमे, बेइंदियअसंजमे, तेइंदियअसंजमे, चउरिंदियअसंजमे. पंचिंदियअसंजमे, अजीवकायअसंजमे, पेहाअसंजमे, उपेहाअसंजमे, अवहटअसंजमे, अपमज्जणाअसंजमे, मणअसंजमे, वतिअसंजमे, कायअसंजमे १॥ सत्तरसविहे संजमे पण्णत्ते, तंजहा- पुढवीकायसंजमे एवं जाव कायसंजमे २। माणुसुत्तरे णं पव्वते सत्तरस एक्कवीसे जोयणसते उटुंउच्चत्तेणं पण्णत्ते ३। सव्वेसि पि णं वेलंधर-अणवेलंधरणागराईणं आवासपव्वया सत्तरस एक्कवीसाई जोयणसयाई उटुंउच्चत्तेणं पण्णत्ता ४/ लवणे णं समुद्दे सत्तरस जोयणसहस्साई सव्वग्गेणं पण्णत्ते ५। इमीसे णं रतणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो सातिरेगाई सत्तरस जोयणसहस्साइं उड़े उप्पतित्ता ततो पच्छा चारणाणं तिरियं गती 20 पवत्तती ६। चमरस्स णं असुरिंदस्स असुररण्णो तिगिछिकूडे उप्पातपव्वते सत्तरस एक्कवीसाइं जोयणसयाई उडुंउच्चत्तेणं पण्णत्ते ७। 15 १. आव' जे२ हे१.२ ।। २. आवश्यकसूत्रे चतर्थे प्रतिक्रमणाध्ययने 'सत्तरसविह असंजम इति सूत्रस्य हारिभत्र्यां वती सप्तदशविधस्य असंयमस्य विम्तम्ण वर्णनमस्ति ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy