SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसृरिविरचितटीकासहिते समवायाङ्गसूत्रे ५, नो पाण-भोयणस्स अइमायं आहारइत्ता [भवति] ६, नो इत्थीणं पुव्वरयाई पुव्वकीलिआई सुमरइत्ता भवइ ७, नो सहाणुवाती नो रूवाणुवाती नो गंधाणुवाती नो रसाणुवाती नो फासाणुवाती नो सिलोगाणुवाती ८, नो सायासोक्खपडिबद्धे यावि भवति ९ । १।। 5 नव बंभचेरअगुत्तीओ पण्णत्ताओ, तंजहा- इत्थी-पसु-पंडगसंसत्ताणं सेज्जासणाणं सेवणया जाव सायासोक्खपडिबद्धे यावि भवति । नव बंभचेरा पण्णत्ता, तंजहासत्थपरिण्णा लोगविजओ सीओसणिजं सम्मत्तं । आवंती धुतं विमोहायणं उवहाणसुतं महपरिण्णा ||२।। ३। 10 पासे णं अरहा [पुरिसादाणीए] नव रयणीओ उटुंउच्चत्तेणं होत्था ४। [२] अभीजिणक्खत्ते साइरेगे णव मुहत्ते चंदेणं सद्धिं जोगं जोएति १। __अभीजियाइया णं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, तंजहाअभीजि, सवणो जाव भरणी २। इमीसे णं रतणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो नव 15 जोयणसते उर्दू अबाहाते उवरिल्ले तारारूवे चारं चरति ३। जंबुद्दीवे णं दीवे णवजोयणिया मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा । विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पण्णत्ता २। वाणमंतराणं देवाणं सभाओ सुधम्माओ णव जोयणाई उडुंउच्चत्तेणं 20 पण्णत्ताओ । दंसणावरणिजस्स णं कम्मस्स णव उत्तरपगडीओ पण्णत्ताओ, तंजहाणिद्दा पयला णिहाणिद्दा पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिदंसणावरणे केवलदसणावरणे ४। [३] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं नव 25 पलिओवमाई ठिती पण्णत्ता १।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy