SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २२ 5 आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे जा पढमाए जेट्ठा सा बीयाए कणिट्टिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए ||२|| [ बृहत्सं० गा० २३३-२३४] तथा– दो १ साहि २ सत्त ३ साही ४ दस ५ चोइस ६ सत्तरेव अराइं । सोहम्मा जा सुक्को तदुवरि एक्केक्कमारोवे || [ बृहत्सं० गा० १२] > सत्त ५ दस य ६ चोहस य ७ । बृहत्सं० गा० १४] ति । पलियं १ अहियं २ दो सार ३ साहिया ४ सत्तरस ८ सहस्सारे तदुवरि एक्वेक्कमारोवे । [ तथा वातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमाननामानि तावन्त्येव सूराभिलापेनेति ॥५॥ [सू० ६] [१] छल्लेसातो पण्णत्तातो, तंजहा- कण्हलेसा नीललेसा काउलेसा 10 तेउलेसा पम्हलेसा सुक्कलेसा १ । छज्जीवनिकाया पण्णत्ता, तंजहा - पुढवीकाए आउकाए तेउकाए वाउकाए वणस्सतिकाए तसकाए २ छव्विहे बाहिरे तवोकम्मे पण्णत्ते, तंजहा- अणसणे ओमोदरिया वित्तीसंखेवो रसपरिच्चातो कायकिलेसे संलीणया ३| 15 छव्विहे अब्भंतरए तवोकम्मे पण्णत्ते, तंजहा - पायच्छित्तं विणओ वेयावच्चं सज्झाओ झाणं उस्सग्गो ४ | छ छाउमत्थिया समुग्धाया तंजहा- वेयणासमुग्घाते १. "सौधर्मात् सौधर्मकल्पात् यावत् शुक्रो महाशुक्राभिधः कल्पस्तावदनेन क्रमेण उत्कृष्टा स्थितिः प्रतिपत्तव्या. तद्यथा-सौधर्मे कल्पे देवानामुत्कृष्टा स्थिति अतरे इति सम्बध्यते, तरीतुमशक्यं प्रभूतकालतरणीयत्वात् अतरं सागरोपमम्, सागरोपमे इत्यर्थः । ईशाने कल्पे ते एव द्वे सागरोपमे साधिके किञ्चित् समधिके उत्कृष्टा स्थितिः । सनत्कुमार कल्पे उत्कृष्टा स्थितिः सप्त सागरोपमाणि । माहेन्द्रकल्पे तान्येव सप्त सागरोपमाणि साधिकानि । ब्रह्मलोके कल्पे दश सागरोपमाणि । लान्तके कल्पे चतुर्दश । महाशुक्रे कल्पे सप्तदश । तदुवरि इक्किक्कमारोवे इति तस्य महाशुक्रस्य कल्पस्योपरि प्रतिकल्पं प्रतिग्रैवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपममुत्कृष्टायुश्चिन्तायामारोपयेत् । .... ||१२|| सौधर्मे कल्पे जघन्या स्थितिः पलियं ति एकं पल्योपमम् । ईशाने कल्पे अहियं ति तदेव पल्यापमं किञ्चित् समधिक जघन्या स्थितिः । सनत्कुमारे कल्पे द्वे सागरोपमे जघन्या स्थितिः । साहिय त्ति ते एव द्वे सागरोपमे किञ्चित्समधिक माहेन्द्रकल्प जघन्या स्थितिः । सप्त सागरोपमाणि ब्रह्मलोके । दश लान्तके । चतुर्दश महाशुक्रे । समदश सहस्रार । ततस्तस्य सहस्रारकल्पस्योपरि प्रतिकल्पं प्रतिग्रैवेयकं विजयादिचतुष्टये चैकैकं सागरोपममधिकं जघन्यस्थितिचिन्तायामारोपयेत् । ||१४|| इति बृहत्संग्रहणीटीकायाम् ।। २. य नास्ति जे२ खं० ॥ पण्णत्ता,
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy