________________
5
10
15
20
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
अभयकर णिव्वुतिकरी मणोरमा तह मणोहरा चेव । देवकुरु उत्तरकुरा विसाल चंदप्पभा सीया ॥ ९० ॥ तातो सीयातो सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोतुकसुभाए छायाए ॥ ९१ ॥ पुव्विं उक्खित्ता माणुसेहिं सा हट्टरोमकूवेहिं । पच्छा वहंति सीयं असुरिंद- सुरिंद - नागिंदा ।।९२।। चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुर-असुरवंदियाणं वहंति सीयं जिणिंदाणं ॥ ९३ ॥ पुरतो वहंति देवा नागा पुण दाहिणम्मि पासम्म । पच्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ||१४|| उभो य विणीताए बारवतीए अरिट्ठवरणेमी । अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥ ९५ ॥
२८८
सव्वे वि एगदूसेण [णिग्गया जिणवरा चव्वीसं ।
ण य णाम अण्णलिंगे ण य गिहिलिंगे कुलिंगे य ।। ९६ ।। ] गाहा ।
एक्को भगवं वीरो पासो मल्ली [य तिहिं तिहिं सएहिं ।
भगवं पि वासुपुजो छहिं पुरिससएहिं निक्खंतो ।। ९७ ।। ] गाहा । उग्गाणं भोगाणं रातिण्णा [णं च खत्तियाणं च ।
चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा || १८ || ] गाहा । सुमतित्थ णिच्चभत्तेण [णिग्गओ वासुपुज्जो जिणो उत्थेणं । पासो मल्ली विय अट्टमेण सेसा उ छट्ठेणं ।। ९९ ।। ] गाहा ।
एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमभिक्खादेया होत्था, तंजा
सेज्जंस बंभदत्ते सुरिंददत्ते य इंददत् य ।
तत्तो य धम्मसी सुमित्ते तह धम्ममित्ते य ॥ १०० ॥