SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अभयकर णिव्वुतिकरी मणोरमा तह मणोहरा चेव । देवकुरु उत्तरकुरा विसाल चंदप्पभा सीया ॥ ९० ॥ तातो सीयातो सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोतुकसुभाए छायाए ॥ ९१ ॥ पुव्विं उक्खित्ता माणुसेहिं सा हट्टरोमकूवेहिं । पच्छा वहंति सीयं असुरिंद- सुरिंद - नागिंदा ।।९२।। चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुर-असुरवंदियाणं वहंति सीयं जिणिंदाणं ॥ ९३ ॥ पुरतो वहंति देवा नागा पुण दाहिणम्मि पासम्म । पच्चत्थिमेण असुरा गरुला पुण उत्तरे पासे ||१४|| उभो य विणीताए बारवतीए अरिट्ठवरणेमी । अवसेसा तित्थकरा णिक्खंता जम्मभूमीसु ॥ ९५ ॥ २८८ सव्वे वि एगदूसेण [णिग्गया जिणवरा चव्वीसं । ण य णाम अण्णलिंगे ण य गिहिलिंगे कुलिंगे य ।। ९६ ।। ] गाहा । एक्को भगवं वीरो पासो मल्ली [य तिहिं तिहिं सएहिं । भगवं पि वासुपुजो छहिं पुरिससएहिं निक्खंतो ।। ९७ ।। ] गाहा । उग्गाणं भोगाणं रातिण्णा [णं च खत्तियाणं च । चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा || १८ || ] गाहा । सुमतित्थ णिच्चभत्तेण [णिग्गओ वासुपुज्जो जिणो उत्थेणं । पासो मल्ली विय अट्टमेण सेसा उ छट्ठेणं ।। ९९ ।। ] गाहा । एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमभिक्खादेया होत्था, तंजा सेज्जंस बंभदत्ते सुरिंददत्ते य इंददत् य । तत्तो य धम्मसी सुमित्ते तह धम्ममित्ते य ॥ १०० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy