________________
२४२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सुविहिएसु अणुकंपासयप्पयोगतेकालमतिविसुद्धभत्तपाणाइं पययमणसा हितसुहनीसेसतिव्वपरिणामनिच्छियमती पयच्छिऊणं पयोगसुद्धाइं जह य निव्वत्तेति उ बोहिलाभं जह य परित्तीकरेंति णर-णिरय-तिरिय
सुरगतिगमणविपुलपरियट्ट-अरति-भय-विसाय-सोक-मिच्छत्तसेलसंकडं 5 अण्णाणतमंधकारचिक्खल्लसुदुत्तारं जर-मरण-जोणिसंखुभितचक्कवालं सोलसकसायसावयपयंडचंडं अणातियं अणवयग्गं संसारसागरमिणं, जह य णिबंधंति आउगं सुरगणेसु, जह य अणुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि, ततो य कालंतरे चुयाणं इहेव नरलोगमागयाणं आउ-वपुवण्ण-रूव-जाति-कुल-जम्म-आरोग्ग-बुद्धि-मेहाविसेसा मित्तजण-सयणधणधण्णविभवसमिद्धिसारसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागुत्तमेसु, अणुवरयपरंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिया बहुविहा विवागा विवागसुयम्मि भगवता जिणवरेण संवेगकारणत्था, अन्ने वि य एवमादिया, बहुविहा वित्थरेणं अत्थपरूवणया आघविज्जति ।
विवागसुयस्स णं परित्ता वायणा, संखेजा जाव संखेजातो संगहणीतो। 15 से णं अंगठ्ठताए एक्कारसमे अंगे, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं
समुद्देसणकाला, संखेजाइं पयसयसहस्साइं पयग्गेणं पण्णत्ते, संखेजाणि अक्खराणि, जाव एवं चरणकरणपरूवणया आघविज्जति । सेतं विवागसुए।
[टी०] से किं तमित्यादि, विपचनं विपाकः शुभाशुभकर्मपरिणामस्तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । विवागसुए णमित्यादि कण्ठ्यम्, नवरं फलविवागे त्ति फलरूपो 20 विपाकः, तथा नगरगमणाई ति भगवतो गौतमस्य भिक्षाद्यर्थं नगरप्रवेशनानीति ।
एतदेव पूर्वोक्तं प्रपञ्चयन्नाह- दुहविवागेसु णमित्यादि, तत्र प्राणातिपाताऽलीकवचन-चौर्यकरण-परदारमैथुनैः सह ससंगयाए त्ति या ससङ्गता सपरिग्रहता तया संचितानां कर्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगाशुभाध्यवसानसञ्चितानां कर्मणा पापकानां पापानुभागा अशुभरसा ये १. °था इत्यत आरभ्य षट् पत्राणि खं० मध्ये न सन्ति ।। २. सह संगयाए जे२ हे२ । खं० मध्येऽत्र पाठः पतितः ।।