SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ९०० स्थानकम् । अणुत्तरोववातियसंपदा होत्था । इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो अट्ठहिं जोयणसएहिं सूरिए चारं चरति । अरहतो णं अरिट्ठनेमिस्स अट्ठ सताई वादीणं सदेवमणुयासुरम्मि लोगम्मि 5 वाते अपराजियाणं उक्कोसिया वादिसंपदा होत्था । __[टी०] इमीसे णमित्यादि, प्रथमं काण्डं खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्डम्, तत्र योजनसहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाद् भौमेयकास्ते च ते विहरन्ति क्रीडन्ति तेष्विति विहाराश्च नगराणि 10 वानव्यन्तरभौमेयकविहारा इति । अट्ठ सय त्ति अष्ट शतानि, केषामित्याह अणुत्तरोववाइयाणं देवाणं ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः, तेषाम्, गति: देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणाः, तेषाम्, एवं स्थिति: त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा, तेषाम्, तथा ततश्च्युतानामागमिष्यद् आगामि भद्रं कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः, तेषाम्, किमित्याह15 उक्कोसिएत्यादि ॥८००॥ - [सू० ११२] आणय-पाणय-आरण-ऽच्चुतेसु कप्पेसु विमाणा णव जोयणसताई उटुंउच्चत्तेणं पण्णत्ता । ___ निसभकूडस्स णं उवरिल्लातो सिहरतलातो णिसभस्स वासहरपव्वतस्स समे धरणितले एस णं नव जोयणसताई अबाहाए अंतरे पण्णत्ते । एवं 20 नीलवंतकूडस्स वि । विमलवाहणे णं कुलगरे णव धणुसताई उहुंउच्चत्तेणं होत्था । इमीसे [णं] रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो णवहिं जोयणसतेहिं सव्वुपरिमे तारारूवे चारं चरति । निसभस्स णं वासधरपव्वयस्स उवरिल्लातो सिहरतलातो इमीसे रतणप्पभाए
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy