SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सू० ८५] पञ्चाशीतिस्थानकम् । 10 बत्तीस ३२ अट्ठवीसा २८ बारस १२ अट्ठ ८ चउरो ४ सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ पंचास ५० चत्त ४ छच्चेव सहस्सा लंत ६ सुक्क सहस्सारे । सय चउरो आणयपाणएसु तिण्णारणच्चुयओ ।। एक्कारसुत्तरं हेट्टिमेसु १११ सत्तुत्तरं च मज्झिमए १०७ । सयमेगं उवरिमए १०० पंचेव अणुत्तरविमाणा । [बृहत्सं० ११७-११९] इति । भवंतीति मक्खाय त्ति एतानि विमानान्येवं भवन्ति इति हेतोराख्यातानि भगवता सर्वज्ञत्वात् सत्यवादित्वाच्चेति ।।८४।। [सू० ८५] आयारस्स णं भगवतो सचूलियागस्स पंचासीति उद्देसणकाला पण्णत्ता । धायइसंडस्स णं मंदरा पंचासीतिं जोयणसहस्साई सव्वग्गेणं पण्णत्ता । रुयए णं मंडलियपव्वए पंचासीतिं जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । नंदणवणस्स णं हेट्ठिल्लातो चरिमंतातो सोगंधियस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं पंचासीतिं जोयणसयाइं अबाहाते अंतरे पण्णत्ते । [टी०] अथ पञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राऽऽचारस्य प्रथमाङ्गस्य 15 नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य सचूलियागस्स त्ति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिका: तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नप्रस्थानरूपत्वात्तस्यास्तदन्याश्चतस्रः, तासु च प्रथम-द्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यावेकैकाध्ययनात्मिके तदेवं सह चूलिकाभिर्वर्त्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, उद्देशकानामेतावत्संख्यत्वात्, तथाहि- प्रथमश्रुतस्कन्धे 20 नवस्वध्ययनेषु क्रमेण सप्त षट् चत्वारश्चत्वारः षट् पञ्च अष्ट चत्वारः सप्त चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलायां सप्तस्वध्ययनेषु क्रमेण एकादश त्रयस्त्रयः चतुर्षु द्वौ. द्वौ द्वितीयायां सप्तै कसराणि अध्ययनान्येवं तृतीयैकाध्ययनात्मिका एवं चतुर्थ्यपीति सर्वमीलने पञ्चाशीतिरिति । १. सहसा खं० । सहस जे१.२ ॥ २. सहसारे ॥२॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy