SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ [सू० ८३-८४] त्र्यशीतितमस्थानकम् । सीतलस्स णं अरहतो तेसीति गणा तेसीति गणधरा होत्था । थेरे णं मंडियपुत्ते तेसीति वासानं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे । १७७ उसभे णं अरहा कोसलिए तेसीतिं पुव्वसतसहस्साइं अगारवासमज्झावसित्ता मुंडे भवित्ता णं जाव पव्वते । भरहे णं राया चाउरंतचक्कवट्टी तेसीतिं पुव्वसतसहस्साइं अगारवासमज्झावसित्ता जिणे जाते केवली सव्वण्णू सव्वभावरिसी । [टी०] अथ त्र्यशीतितमस्थानके किमपि लिख्यते, इह शीतलजिनस्य त्र्यशीतिर्गणास्त्र्यशीतिर्गणधरा उक्ताः, आवश्यके त्वेकाशीतिरिति मतान्तरमिदमिति । तथा स्थविरो मण्डिकपुत्रो महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिर्वर्षाणि 10 सर्वायुः, कथम् ?, त्रिपञ्चाशद् गृहस्थपर्याये, चतुर्दश छद्मस्थपर्याये, षोडश केवलित्वे इत्येवं त्र्यशीतिरिति । तथा कोसलिए त्ति कोशलदेशे भवः कौशलिकः । तेसीइं ति विंशतिः पूर्वलक्षाणि कुमारत्वे, त्रिषष्टिः राज्ये इत्येवं त्र्यशीतिः । तथा भरतश्चक्रवर्ती सप्तसप्ततिः पूर्वलक्षाणि कुमारत्वे, षट् चक्रवर्त्तित्वे, इत्येवं त्र्यशीतिमगारवासमध्युष्य जिनो जातः राज्यावस्थस्यैव रागादिक्षयात् केवली संपूर्णा - ऽसहाय- 15 विशुद्धज्ञानादित्रययोगात्, सर्वज्ञो विशेषबोधात्, सर्वभावदर्शी सामान्यबोधात्, ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहृत्य सिद्ध इति ||८३ || [सू० ८४] चउरासीतिं निरयावाससतसहस्सा पण्णत्ता । उसभे णं अरहा कोसलिए चउरासीइं पुव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव [प्पहीणे ] | एवं भरहे बाहुबलि बंभि सुंदरि । सेज्जंसे णं अरहा चउरासीइं वाससतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । 5 १. "स्य त्र्यशीतिर्गणधरा उक्ता खं० हे१ ।। २ दृश्यता पृ० १४० टि० ३ ।। ३ न्तरमिति खं० जे१ हे२ ।। ४. कोशलादेशे जे२ हे१ ॥ ५ षट् च चक्र जे२ ॥ 20
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy