SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिषष्टि-चतुःषष्टिस्थानके । हरिवास-रम्मयवासेसु मणूसा तेवठ्ठीए रातिदिएहिं संपत्तजोव्वणा भवंति। निसढे णं पव्वते तेवहिँ सूरोदया पण्णत्ता । एवं नीलवंते वि ।। [टी०] अथ त्रिषष्टिस्थानकम्, तत्र संपत्तजोव्वण त्ति मातापितपरिपालनानपेक्षा इत्यर्थः । निसहे णमित्यादि, किल सूर्यमण्डलानां चतुरशीत्यधिकशतसंख्यानां 5 मध्यात् जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरस्य चोपरि त्रिषष्टिः सूर्योदया: सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः ।।६३।। [सू० ६४] अट्ठट्ठमिया णं भिक्खुपडिमा चउसट्ठीए रातिदिएहिं दोहि य 10 अट्ठासीतेहिं भिक्खासतेहिं अहासुत्तं जाव भवति । चउसद्धिं असुरकुमारावाससतसहस्सा पण्णत्ता । चमरस्स णं रण्णो चउसद्धिं सामाणियसाहस्सीतो पण्णत्तातो । सव्वे वि णं दधिमुहपव्वया पल्लासंठाणसंठिता सव्वत्थ समा विक्खंभुस्सेहेणं चउसद्धिं चउसद्धिं जोयणसहस्साई पण्णत्ता । 15 सोहम्मीसाणेसु बंभलोए य तीसु कप्पेसु चउसटैि विमाणावाससतसहस्सा पण्णत्ता । ___ सव्वस्स वि य णं रण्णो चाउरंतचक्कवट्टिस्स चउसट्ठीलठ्ठीए महग्घे मुत्तामणिमए हारे पण्णत्ते । [टी०] अथ चतुःषष्टिस्थानकम्, अद्वेत्यादि, अष्टावष्टमानि दिनानि यस्यां साऽष्टाष्टमिका, यस्यां हि अष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टमानि भवन्त्येवेति, भिक्षुप्रतिमा अभिग्रहविशेषः, अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सां पालिता भवति, तथा प्रथमेऽष्टके प्रतिदिनमेकैका भिक्षा, एवं द्वितीये द्वे द्वे, यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः, अत उक्तम् 20 १. दिनानि साऽष्टाष्टमिका यस्यां हि ख० । दिनानि यस्यां हि जे१.२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy