SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [ ० ८२] द्विपञ्चाशत्स्थानकम् । गोथुभस्स णं आवासपव्वतस्स पुरत्थिमिल्लातो चरिमंतातो वलयामुहस्स महापायालस्स पच्चत्थिमिले चरिमंते एस णं बावण्णं जोयणसहस्साइं अब हा अंतरे पण्णत्ते | १४३ ओभासस्स णं [आवासपव्वतस्स दाहिणिल्लातो चरिमंतातो] केउगस्स [ महापायास्स उत्तरिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते 5 अंतरे पण्णत्ते |] संखस्स [णं आवासपव्वतस्स पच्चत्थिमिल्लातो चरिमंतातो] जुयकस्स [महापायालस्स पुरत्थिमिले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते |] दगसीमस्स [णं आवासपव्वतस्स उत्तरिल्लातो चरिमंतातो ] ईसरस्स 10 [महापायालस्स दाहिणिल्ले चरिमंते एस णं बावण्णं जोयणसहस्साइं अबाहा अंतरे पण्णत्ते |] नाणावरणिज्जस्स नामस्स अंतरातियस्स एतेसि णं तिण्हं कम्मपगडीणं बावण्णं उत्तरपगडीतो पण्णत्तातो । सोहम्म-सणंकुमार-माहिंदेसु तिसु कप्पेसु बावण्णं विमाणवाससतसहस्सा 15 पण्णत्ता । [ टी०] अथ द्विपञ्चाशत्स्थानकम्, तत्र मोहणिज्जस्स कम्मस्स त्ति इह मोहनीयकर्मणोऽवयवेषु चतुर्षु क्रोधादिकषायेषु मोहनीय [त्व ? ]मुपचर्यावयवे समुदायपचारन्यायेन मोहनीयस्येत्युक्तम्, तत्रापि कषायसमुदायापेक्षया द्विपञ्चाशन्नामधेयानि न पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश 20 नामानि क्रोधकषायस्य, चंडिक्के त्ति चाण्डिक्यम् । तथा मान इत्यादीन्येकादश मानकषायस्य, अत्तुक्वासे त्ति आत्मोत्कर्षः, उक्कासे त्ति उत्कर्षः, अवकासे अपकर्षः, उन्नए त्ति उन्नतः, पाठान्तरेण उन्नमः, उन्नामे त्ति उन्नामः । तथा मायादीनि सप्तदश मायाकषायस्य, त्वम् कक्के त्ति कल्कम्, कुरुए त्ति कुरुकम्, १-२ दृश्यतां पू० १४२०४५ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy