SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [स० ३६] षट्त्रिंशत्स्थानकम् । १२९ एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठ-सप्तमयोरेकोनत्रिंशत् षड्विंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्त-नन्दनौ कुन्थुनाथतीर्थकाले भवतो न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति ।। सौधर्मे कल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति । सुधर्मसभा १. उपपातसभा २, अभिषेकसभा ३, अलङ्कारसभा ४. व्यवसायसभा 5 ५ च । तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र वइरामएसु त्ति वज्रमयेषु तथा गोलवद्वत्ता वर्तुला ये समुद्रका भाजनविशेषास्तेषु जिणसकहाओ त्ति जिनसक्थीनि तीर्थकराणां मनुजलोकनिर्वत्ता(?ता)नां सक्थीनि अस्थीनि प्रज्ञप्तानीति । बीय-चउत्थीत्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुर्थ्यां तु दशेति पञ्चत्रिंशत्तानीति ।।३५।। 10 [सू० ३६] छत्तीसं उत्तरज्झयणा पण्णत्ता, तंजहा- विणयसुयं १, परीसहा २, चाउरंगिज्जं ३, असंखयं ४, अकाममरणिज्ज ५, पुरिसविज्जा ६, उरब्भिज्ज ७, काविलिजं ८, नमिपव्वजा ९, दुमपत्तयं १०, बहुसुतपुजा ११, हरितेसिजं १२, चित्तसंभूयं १३, उसुकारिजं १४, सभिक्खुगं १५, समाहिट्ठाणाई १६, पावसमणिजं १७, संजइज्जं १८, मियचारिता १९, अणाहपव्वजा २०, 15 समुद्दपालिज २१, रहनेमिजं २२, गोतमकेसिज २३, समितीओ २४, जण्णतिजं २५, सामायारी २६, खलुंकिजं २७, मोक्खमग्गगती २८, अप्पमातो २९, तवोमग्गो ३०, चरणविही ३१, पमायट्ठाणाई ३२, कम्मपगडि ३३, लेसज्झयणं ३४, अणगारमग्गे ३५, जीवाजीवविभत्ती य ३६ । ___ चमरस्स णं असुरिंदस्स असुररण्णो सभा सुधम्मा छत्तीसं जोयणाई 20 उटुंउच्चत्तेणं होत्था । समणस्स णं भगवतो महावीरस्स छत्तीसं अजाणं साहस्सीतो होत्था । चेत्तासोएसु णं मासेसु सति छत्तीसंगुलियं सूरिए पोरिसिच्छायं निव्वत्तति। [टी०] षट्त्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकृद् एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्क्रान्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । 25
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy