SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ षडविंशति- सप्तविशतिस्थानके । मज्झिममज्झिमगेवेज्जयाणं देवाणं जहणणेणं छव्वीसं सागरोवमाइं ठिती [ ० २६-२७] ९१ पण्णत्ता ५। जे देवा मज्झिमट्ठिमगेवेज्जयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं छव्वीसं सागरोवमाई ठिती पण्णत्ता ६ । [३] ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति 5 वा नीससंति वा १। [तेसि णं देवाणं छव्वीसाए वाससहस्सेहिं आहार समुपज्जत २ संतेगतिया भवसिद्धिया जीवा जे छव्वीसाए भवग्गहणेहिं सिज्झिस्संति] जाव अंत करेस्संति ३| [टी०] षड़विंशतिस्थानकं व्यक्तमेव, नवरम् उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने 10 च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला उद्देशावसराः श्रुतोपचाररूपा इति । तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यक्त्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षडविंशतिः सत्कर्मांशा भवन्तीति ||२६|| [सू० २७] [१] सत्तावीसं अणगारगुणा पण्णत्ता, तंजहा- पाणातिवातवेरमणे, एवं पंच वि । सोतिंदियनिग्गहे जाव फासिंदियनिग्गहे । कोधविवेगे जाव 15 लोभविवेगे । भावसच्चे, करणसच्चे, जोगसच्चे । खमा, विरागता, मणसमाहरणता, वतिसमाहरणता, कायसमाहरणता, णाणसंपण्णया, दंसणसंपण्णया, चरित्तसंपण्णया, वेयणअधियासणता, मारणंतियअहियासणया १। जंबुद्दीवे दीवे अभिवज्जेहिं सत्तावीसाए णक्खत्तेहिं संववहारे वहति २ एगमेगे णं णक्खत्तमासे सत्तावीसं रातिंदियाई रातिंदियग्गेणं पण्णत्ते ३ | 20 सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसताइं बाहल्लेणं पण्णत्ता ४| वेयगसम्मत्तबंधोवरयस्स णं मोहणिज्जस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा पण्णत्ता ५। सावणसुद्धसत्तमीए णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं णिव्वत्तइत्ता 25
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy