SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ म० २२ द्वाविंशतितमस्थानकम् । ___८१ छट्ठीए पुढवीए णेरड्याणं उक्कोसेणं बावीसं सागरोवमाइं ठिती पण्णत्ता । अहेसत्तमाए णं पुढवीए नेरइयाणं जहण्णेणं बावीसं सागरोवमाइं ठिती पण्णत्ता ३। असुरकुमाराणं देवाणं अत्थेगतियाणं बावीसं पलिओवमाइं ठिती 5 पण्णत्ता ४ सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं बावीसं पलिओवमाइं ठिती पण्णत्ता । अच्चुते कप्पे देवाणं उक्कोसेणं बावीसं सागरोवमाइं ठिती पण्णत्ता ६। हेट्टिमहेट्ठिमगेवेजाणं देवाणं जहण्णेणं बावीसं सागरोवमाइं ठिती पण्णत्ता ७। 10 जे देवा महितं विस्सुतं विमलं पभासं वणमालं अच्चुतवडेंसगं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ] बावीसं सागरोवमाइं ठिती पण्णत्ता ८॥ [३] ते णं देवा बावीसं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं बावीसाए वाससहस्सेहिं आहारट्टे 15 समुप्पजति २। ___ संगतिया भवसिद्धिया जीवा जे बावीसाए भवग्गहणेहिं सिज्झिस्संति जाव सव्वदक्खाणं अंतं करेस्संति ३।। [टी०] द्वाविंशतितमं तु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि षट् स्थितेराक, तत्र मार्गाच्यवन-निर्जरार्थं परिषह्यन्ते इति परीषहाः । दिगिंछ त्ति बुभुक्षा, सैव परीषहो 20 दिगिञ्छापरीषह इति, सहनं चास्य साधुमर्यादानुल्लङ्घनेन, एवमन्यत्रापि १, तथा पिपासा तृट् २, शीतोष्णे प्रतीते ३-४, तथा दंशाश्च मशकाश्च दंश-मशका:, उभयेऽप्येते चतुरिन्द्रिया:, महत्त्वामहत्त्वकृतश्चैषां विशेषः, अथवा दंशो दशनं भक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः, एते च यूका-मत्कुण-मत्कोटक १. तुलना- "मार्गाच्यवन-निर्जरार्थं परिपाढव्या: परीषहाः" - तत्त्वार्थ० ९।८ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy