SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 343 आत्मानं संयोजयन् संघट्टयन् , संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् विहरति भवस्थकेवलितया ॥ ६० ॥ ६२॥ मूलम्-चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसीपडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिजाइ बुज्नइ मुच्चइ परिनिवाइ सबदुक्खाणमंतं करेइ ॥ ६१ ॥ ३॥ व्याख्या-चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्यैर्येण मुनिरपि शैलेशा, तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभायस्तं वक्ष्यमाणखरूपं जनयति, शेषं स्पष्टम् ॥ ६१ ॥ ६३ ॥ चारित्रं पेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह-- मूलम्-सोइंदिय निग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुषणेसु सहेसु रागद्दोसनिग्गहं जणयइ, तप्पश्चइअंच नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥२॥६४॥ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधायतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्दोष यथांक्रमं रागद्वेपनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥ ६२ ॥ ६४ ॥ मूलम्-चखिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुपणामणुण्णेसु रूवेसु रागहोसनिग्गहं जणयइ, तप्पश्चइ नवं कम्मं न बंधइ, पुवषद्धं च निजरेइ ॥३॥ ॥६५॥ पाणिदिएणं एवं चेव ॥ ६४ ॥ ६६ ॥ जिभिदिएवि ॥६५॥ ६७ ॥ फासिंविएवि ॥ ६६ ॥ ६८ ॥ नवरं गंधेसु रसेसु फासेसु वत्तवं ॥ व्याख्या-[ सूत्रचतुष्टयं प्राग्वत् व्याख्येयम् ] ॥ ६३ ॥ ६५ ॥ ६४ ॥ ६६ ॥६५॥ ६७ ॥ ६६ ॥१८॥ एतन्निग्रहोपि कपायविजयेनेति तमाह-- मूलम्-कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयह, कोहवेअणिजे कम्म न बंधइ, पुववद्धं च निजरेइ ॥ ६७ ॥ ६९ ॥ व्याख्या-क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहयेअणिजंति' क्रोधेन क्रोधाध्यवसायेन वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतपुद्गलरूपं कर्म न बभाति “जं वेअइ तंबंधइ" इति वचनात् । पूर्यबरच तदेव निर्जरयति ॥ ६७ ॥ ६९॥ मूलम्-एवं माणेणं ६८॥ ७०॥ मायाए ६९ ॥ ७१ ॥ लोहेणं ७०॥७२॥ नवरं महवं उज्जु - भावं संतोसं च जणयइत्ति वत्तवं ॥ व्याख्या-[सूत्रत्रयं प्राग्वत् ] ६८ ॥ ७० ॥ ६९ ॥ ७१ ॥ ७० ॥ ७२ ॥ एतजयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनेति तमाह-- मूलम्-पेजदोसमिच्छादसणविजएणं भंते! जीवे किं जणयइ ? पेजदोसमिच्छादसणविजएण नाण. दसणचरित्ताराहणयाए अब्भुढेइ, अविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिजं कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दंसणावरणिजं पंचविहं अंतराइअं एए तिण्णिवि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदसणं समुप्पाडेइ, जाव सजीगी भवइ ताव य इरिआवहि कम्मं बंधइ, सुहफरिसं दुसमयहितिअं, तं पढमसमए बद्धं बिइअसमए वेइअं तइअसमए निजिणं तं बद्धं पुढे उईरिअं वेइ निजिपणं सेअकाले अकम्मं चावि भवइ ॥ ७१ ॥ ७३ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy