SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 250 उत्तराच्ययन मुह पणसय पारत्तर [५१२] दन्ता चउरो सहस्स छण्णउआ [ ४०९६ ] बत्तीस सहस सगसय अडसट्टी [३२७६८] होति पुक्खरिणी॥८८॥ पउमा दुलक्ख बासटि सहस चोआल सयमिआ [२६२१४४] जाण ॥ पासा यंदा ततुल अग्गमहिसी तयटगुणा [ २०९७१५२] ॥ ८९॥ दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला [२६२१४४००००.] ॥ नट्टा पुण दलतुला एगेग गयस्स इइ संखा ॥ ९॥ तैर्गजै छादयन् व्योम, शरदभ्रेरिषामलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसावपुरन्दरम् ॥ ९१ ॥ जिनं प्रदक्षिणीचके, हस्तिमलस्थितो हरिः ॥ ययन्दे च स्वकीयाग-रुचिन्यश्चितभास्करः । ॥९२ ॥ क्षोणीक्षिद्वीक्ष्य तलक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, सम्पदो मुधैव हि ! ॥ ९३ ॥ इयं का नाम मे सम्प-दस्याऽऽसां सम्पदा पुरः ॥ खद्योतपोतोचोतो हि, कियान् प्रद्योतनधुताम् ? ॥ ९४ ॥ तन्नूनं तुच्छयाऽपि स्या-नीचानां सम्पदा मदः ॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दशः ॥ ९५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः ॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम! ॥ ९६ ॥ हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् ॥ इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति । ॥ ९७ ॥ ध्यात्वेति प्राअलिभूमी-जानिर्जिनमदोऽवदत् ॥ भवोद्विगं विभो ! दीक्षा-दानेनानुगृहाण माम् ॥ ९८ ॥ इत्युक्त्या कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ॥ खयं प्रात्राजयद्वीर-विभुर्विश्वकवत्सलः ॥ ९९ ॥ तमनु प्रावजत्सद्यो, महत्तरसुतोऽपि सः ॥ सङ्गः सत्पुरुषाणां हि, सर्वेकल्याणकामधुक् ! ॥ १०॥ ततः प्रणम्य राजर्पि-मित्युवाच दिवस्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥१०१ ॥ प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् ॥ स. त्यसन्ध ! खसन्धाऽपि, नूनं सत्यापिता त्वया ॥ १०२॥ जिनाचों हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपू. जाकृतो भाव-पूजाकृच्चाधिको मतः॥१.३॥ तत्त्वया जित एवाई, भावस्तवविधायिना॥अन्या हि भूयसी शक्तिरस्ति मे पुनते ॥ १०४ ॥ स्तुत्वेति तं राजमुनि बिडोजा, जिनं प्रणम्य त्रिदिवं जगाम ॥ राजर्पिरप्युप्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥ १०५ ॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥४४॥ मूलम् नमी नमेहि अप्पाणं, सक्ख सकेण चोइओ। चइऊण गेहं वइदेही, सामपणे पजवडिओ ४५ व्याख्या-प्राग्वत् ॥ ४५ ॥ मूलम्-करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥१६॥ व्याख्या-स्पष्टम् ॥ ४६॥ मूलम्-एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रजे ठवेऊणं, सामण्णे पजुवडिया ॥ १७ ॥ व्याख्या-एते नरेन्द्रवृषभा निष्क्रान्ताः प्रप्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥४७॥ मूलम्-सोवीररायवसहो, चइत्ताण मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥४८॥ व्याख्या-सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषमः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति शेषः, 'उहायणोत्ति' उदायननामा प्रवजितः सन् चरित्वा च प्रासो गतिमनुत्तराम् ,तत्कथा त्वेवम् अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृन्नृपः ॥राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्टयग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्षोडश पालयन् ॥ ३॥ सेवितो दशभिर्वीरे-महासेनादिभिर्नूपैः ॥ स भूपालोऽत्यगाकालं, श्रिया शक्र इवापरः ॥ ४ ॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ बिभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥५॥ तत्कुक्षिजो यौवराज्यं, प्राप्तस्तस महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी-रकेशी च भगिनीसुतः ॥६॥ इतश्च पुर्यां चम्पायां, वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू-सलनालोलमानसः!॥ ७॥ ददर्श कन्यको यो यां, यत्र यत्र मनोहराम् ॥ निष्कपश्चशतीं दत्त्वा, तां तां परिणिनाय सः ॥ ८॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् ॥ स्त्रीधनायुष्कभोज्यपु, प्रायोऽतृसा हि जन्तयः ! ॥९॥ एता मिलन्तु माऽन्येन, केनापीति विचिन्य सः॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥१०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे ॥ बभूव
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy