SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 239 उत्तराध्ययन ततो विन्यस्य तौ सुतौ ॥ प्रत्रज्य केवलं प्राप्य सोऽर्छन् भव्यानबोधयत् ॥ ३६७ || नम्रार्षीश शिरः त्रस्त - माल्य पूजितपत्कजः ॥ अन्वशान्मेदिनीं मेघ - रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधीकसि तस्थुषः ॥ एत्य पारापतः कोऽपि, पपाता भयाकुलः || ३६९ || शरणं मार्गयन् सोऽथ, शकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोत-तदद्दे स्थितवान् सुखम् ॥ ३७० ॥ मम भवमिदं देव !, विमुञ्चेत्युच्चकैर्वदम् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥ ३७१ ॥ नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच युज्यते नैव, भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ खजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ॥ ३७४॥ भुक्केनाप्यमुना भावि, सौहित्य क्षणमेव ते ॥ सर्वस्याप्यायुपो नाशो, भविताऽस्य तु पक्षिणः ॥ ३७५ ॥ आहारेणापरेणापि, क्षुद्यथा क्षीयते क्षणात् ॥ प्राणिहिंसोत्थनरक - व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन स्वं, लभसे सुखमुत्तमम् ॥ ३७७ ॥ ततो नरेश्वरं श्येनः प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ श्रुत्पीडापीडितोऽहं तु, ब्रूहि कं शरणं श्रये ? ॥ तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि । ॥ ३७९ ॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं, न करोतीति न श्रुतम् ? 4 १ पक्षी ॥ २ तृप्तिः । ॥ ३८० ॥ न चान्यैरपि भोज्यैर्मे, तुष्टिर्भवति भूपते । ॥ सद्यो हतप्राणिपला - स्वादनैकरतो सहम् ॥ ३८९ ॥ क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥ ३८२ ॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ॥ ३८३ ॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः ॥ तुलायां न्यास्थदुत्कृत्यो- त्कृत्य खामिषमन्यतः ॥ ३८४ ॥ चिक्षेप खपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वन तथा तथा ॥ ३८५ ॥ ततस्तुलामिलापालो -ऽध्यास्त शस्तमतिः खयम् ॥ तदा च मंत्रिमुख्यास्तं, सगगदमदोऽवदत् ॥ ३८६ ॥ रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि १ हा ! ॥ ३८७ ॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति कचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः ! ॥ ३८८ ॥ इति तेषु दत्स्वेव दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप - मित्युवाच कृताञ्जलिः ॥ ३८९ ॥ धर्माचालयितुं मेघ - रथं नेशाः सुरा अपि ॥ इति ते स्तुतिमीशान- शक्रेणोक्तामसासहिः ॥ ३९० ॥ अधिष्ठाय खगौ वैराशुध्यमानाविमौ स्वयम् ॥ अकार्ष त्वत्परीक्षार्थ-महमेतन्महीपते । ॥ ३९९ ॥ [ युग्नम् ] तन्महासत्व ! धन्यस्त्वं, यातुं प्राणिनं परम् ॥ प्रियानपि निजप्राण- स्तृणायापि न मन्यसे ! ॥ ३९२ ॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥ ३९३ ॥ देवः कोऽसौ पुरा किञ्च, पक्षिणोर्वैरमेतयोः १ ॥ १ भारेण । अथेति पृष्टस्तैर्भूपोऽवधिज्ञानी जगाविदम् ॥ ३९४ ॥ रामोऽपराजिताहोऽहं प्राग्भवे पञ्चमेऽभवम् ॥ असौ दृढरथोऽनन्त - वीर्याख्योऽभूत्तदा हरिः ॥ ३९५ ॥ प्रतिविष्णुर्दमितारि - स्तदाऽऽवाभ्यां इतोऽभवत् ॥ भवे भ्रान्त्वा स देवोऽसौ बभूवाज्ञानकष्टतः ॥ ३९६ ॥ [ अन्यच्च ] जम्बूद्वीपस्यैरबते, पद्मिनीषिण्डपत्तने ॥ सागरदत्तेभ्यसुता-पभूत धननन्दनौ ॥ ३९७॥ वाणिज्याय गतौ तौ च पुरे नागपुरेऽन्यदा ॥ गृत्राविव क्रव्यपिण्डं, रत्नमेकमपश्यताम् ॥ ३९८ ॥ सोदरावप्ययुध्येतां, तस्य रत्नस्य लिप्सया || एकद्रव्याभिलाषो हि, परमं वैरकारणम् ॥ ३९९ ॥ नदी - तीरे युध्यमानौ, तन्नदे पतितौ च तौ ॥ मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ॥ ४०० ॥ तेन प्राग्भववैरेण, युध्यमानाविहाप्यम् || अधिष्ठाय स गीर्वाण-वक्रेऽस्माकं परीक्षणम् ॥ ४०१ ॥ तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात् ॥ जातिस्मरणमासाद्य, खवाचेत्यूचतुर्नृपम् ॥ ४०२ ॥ रत्नवन्नृत्वमप्यावां, तदा लोभेन हारितौ ॥ यथाई धर्ममादिश्या - ऽनुगृह्णात्वधुना भवान् ! ॥ ४०३ ॥ तद्विज्ञायावधिज्ञाना- द्राज्ञानशनमीरितम् ॥ प्रपद्य तौ विषद्याशु, जातौ भवनपी सुरौ ॥ ४०४ ॥ कृताष्टमं मेघरथं प्रतिमास्थितमन्वदा ॥ तुभ्यं नमोऽस्त्विति वद- नीशानेन्द्रोऽनमन्मुदा ॥ ४०५ ॥ त्वयाऽपि विश्ववन्द्येन, कोऽसौ खामिन्नमस्कृतः ॥ महिषीभिस्तदा चैवं पृष्टः स हरिरित्यवक् ॥ ४०६ ॥ नगर्यां पुण्डरीकियां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्यं भाविजिनं, वीक्ष्य भक्त्याहंमानमम् ॥ ४०७ ॥ ध्यानस्थितं १ मांसपिण्डम् ।
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy