SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥१४४॥ उत्तरायवनस्वम् कलितः प्रबलैबेलैः ॥ प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ॥ १९५ ॥ तचायान्तं चरैख़त्वा, चन्द्रभूपोप्यमित्रजन् ॥ विरु द्वविहगैर्जानि-पुरुषैरिव वारितः ॥ १९६ ॥ ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो! पचा-करिष्यामो यथोचितम् ॥ १९७ ॥ चन्द्रोपि तत्तथा चक्रे, नमिवागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग्, भोगे. नेव निधि फणी ॥ १९८ ॥ तच श्रुत्वा जनश्रुत्या, सुव्रतार्या न्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामघोगतिम् ॥ १९९ ॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छप महत्तराम् ॥ साध्वीभिः संयुता सागा-समीपे नमिभूभुजः ॥ २०॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥ २०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च सा-नरके दुःखसङ्घले ॥ २०२॥ तद्विमुच्चाहवं को हि, ज्येष्ठमात्रा सहाहवः १ ॥ नर्मि प्रोचे कथमयं, स्थान्मम ज्येष्ठसोदरः१ ॥२०३ ॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् ॥ नमिस्तथाप्यहङ्कारा-त्रामुचद्विग्रहाग्रहम् ॥ २०४ ॥ साथ मध्ये पुरं चन्द्र-यशःपार्थे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ २०५॥ दत्वाथ विष्टरं तरी, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ॥२०६ ॥ अथ चन्द्रयशाः साध्वी-मित्यचे गद्दाक्षरम। अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ॥ २०७॥ सान्याथ खीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे कास्ती-त्यपृच्छत्तां स पार्थिवः ॥ २०८ ॥ आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥ २०९॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् ॥ नेहातिरेकपाथोदशान्तदर्पदवानलः ॥ २१० ॥ तञ्चायान्तं निशम्यागा-बमिराजोपि संमुखः ॥ भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ २११ ॥ तश्चानमन्तं चन्द्रोपि, दोामादाय सादरम् ॥ परिरभे दृढं नेहा-देकीकुर्वन्निवात्मना ॥ २१२ ॥ महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ २१३ ॥ तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥ २१४ ॥ पाकशासनवञ्चण्ड-शासनोथ नमिर्नृपः ॥ न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषञ्चिरम् ॥ २१५ ॥ अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः ॥ भूपो नाप रति कापि, व्याधिना तेन बाधितः ॥ २१६ ॥ चिकित्सा याधेश्चक्रश्चिकित्सकाः॥ तास्त तत्राभवन्मढे. हितशिक्षा इबाफलाः॥२१७॥ ततो वेद्यः परित्यको-ऽसाध्योयमितिवादिभिः ॥ खर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ॥ २१८ ॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं खयमघर्षयन् ॥ २१९ ॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ॥ राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥ २२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोय-मिति राजा जगौ ततः ॥ २२१ ॥ तच्चाकर्ण्य क्रमाद्रायो, राज्ञः सौख्यकृते खयम् ॥ एकैकमेकशेषाणि, करणान्युदतारयन् ॥ २२२ ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ॥२२३॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४ ॥ मंत्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥ २२५ ॥ तदाकर्ण्य नृपो दध्यो, शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् ॥ २२६ ॥ वलयानामपि मियो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥ २२७ ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥ २२८ ॥ तच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुतो दाग, निद्रासुखमवाप सः॥ २२९ ॥ तस्यां कार्तिकराकायां, रात्री तस्स महीपतेः ॥ दाहः पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ॥ २३ ॥ प्रभाते च तनूभूत-तन्द्रः खने ददर्श सः ॥ आत्मानं मेरुमौलिस्थ-सिते. मस्कन्धमाश्रितम् ॥ २३१ ॥ तूर्यनादैः प्रबुद्धोय, हृष्टो नमिरचिन्तयत् ॥ अहो ! मया प्रधानोद्य, दृष्टः खप्नो महाफलः ॥ २३२ ॥ किश्चाहमीदृशं शैलं, इष्टपूर्वीति भावयन् ॥ जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥२३॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः ॥ जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ॥ २३४ ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमात्तदीक्षः ॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहान्निमिराट् पृथिव्याम् ॥ २३५ ॥ इति श्रीनमिराजर्षिकथा ॥३॥ कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं १ घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy