SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ २४-२८ ] कर्मविपाकनामा प्रथमः कर्मग्रन्थः "निमिण" ति निर्माणनाम उपघातनाम 'इति' एताः पराघातादयः ‘अष्टौ' अष्टसङ्ख्याः प्रत्येकप्रकृलयो ज्ञेयाः, आमां पिण्डयकतिवदन्यभेदाभावादिति ।। २५ ।। तस बाबर पजतं, एशेष थिरं सुभं च सुभगं च । सुसराऽऽइज्ज जसं तसदलगं थावरदसं तु इमं ।। २६ ।। नामशब्दहापि सम्मन्धान त्रसनास बादर दाम पर्याप्सनाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम 'शब्दो' समुच्चये सुस्वरनाम आदेयनाम "जसं" ति यशःकीर्तिनाम इत्येवं जलशब्देनोपलक्षितं प्रकृतिदशक सदशकमिदमुच्यते इति शेषः । तथा स्थावरेण-स्थावरशब्देनोपलक्षितं सदशकस्य विपक्षभूतं "दस" ति प्राकृतत्यान् दशकं स्थावरदशकम् , तत् पुनरिदं वक्ष्यमाणमिति ।। २६ ।। तदेवाह थावर सुहम अपज्जं, साहारणअथिर असुभाभगाणि । दुस्सरऽणाहज्जाऽजस, हय नामे सेयरा वीसं ।। २७ । इहापि नामशब्दस्य सम्बन्धात् स्थावरनाम सूक्ष्मनाम अपातनाम साधारमानाम अस्थिरनाम अशुभनाम दुर्भगनाम दुःस्वरनाम अनादेयनाम "अजस" ति अयज्ञाकीर्तिनाम । प्रहपितं दशकद्वयमति, अधुना दशकद्वयमीलने यथाभूता सतीयं विशतिर्यद्विषयोच्यते तदाह"इय" ति इति अपना प्रमादिप्रदर्शितप्रकारेण "नामे" ति नायकर्मणि 'सेतरा' सप्रतिपक्षा प्रत्येकसंज्ञिता विंशतिविजया । तथाहि-त्रसनाम्नः स्थावरनान प्रतिपक्षभूतम् , एवं बादरसूक्ष्मप्रकृतीनामपि सतरत्वं 'सुप्रतीतमेवेति ।। २७ ।। अथानन्तरोद्दिष्टासादिविंशतिमध्ये यासां प्रकृतीनापाद्यपदनिर्देशेन याः संज्ञा भवन्ति ताः कथयन्नाह तसचरधिरजक अथिरछक्कमुहमतिगथावरचउछ । सुभगतिगाइविभासा,तदाइसंवाहि पय खोहिं ।। २८॥ त्रसप्रकृत्योपलक्षितं चतुष्कं सचतुष्कम् , एतदनुसारतः समासोऽन्यत्रापि कार्यः, ततो यथासम्भनं पुनरपि समाहारद्वन्द्वश्च । तत्र सुचतु' यथा-वसं बादरं पर्याप्तं प्रत्येकमिति । स्थिरपटकम्-स्थिरं शुभं सुभगं सुस्वरम् आदेयं यशःकीर्तिश्चेति । अस्थिरपटकम्-अस्थिराऽशुभदुर्भगःस्वराऽनादेयाऽयशः कीर्तिस्वरूपम् । सूक्ष्मत्रिकम्-सूक्ष्माऽपर्याप्तसाधारणलक्षणम् । स्थावरचतुष्कम् - स्थावर सूक्ष्माऽपर्याशसाधारणाख्यम् । सुभगत्रिकम्-सुभगसुस्वराऽऽदेयाभिधम् । आदिशब्दाद् दुर्भगत्रिकम्-दुभंगदुःस्वराऽनादेयस्वरूपं गृह्यते । ततः सूत्रपदे १०५ त्रसंक० ग०॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy