________________
८]
कर्मविपाकनामा प्रथमः कर्मग्रन्थः । इय सिहरिम्मि वि सेले, अट्ठावीसंतरद्दीवा ।। उभयेऽपि मिलिताः पट्पञ्चाशत्सङ्ख्याः ।
'एएसु जुगलधम्मी, धणुसय अठ्ठसिया परमरूवा । पल्लअसंखिज्जाऊ, गुणसीदिणऽवच्चपालणया ।। चउसट्ठीपिढिकरंडमंडियंगा चउत्थभोई य ।
कप्पतरुपूरियासा, सुरगइगामी तणुकसाया ।। शेष सूत्रं स्पष्टम् ।। कालओ णं उज्जुमई जहन्नेणं पलिओवमस्स असंखिज्जइभागं, उक्कोसेण वि पलिओवमस्स अगंखिज्जइभागं तीयं अणागयं च कालं जाणइ पासइ । तं चेव विउलमई अब्भहियतरागं जाणइ पासइ । (नन्दी पत्र १०८-२) जीतकल्पभाष्येऽप्युक्तम्
कालओं उज्जुमई उ, जहन्न उक्कोसए वि पलियस्स । भागमसंखिज्जइमं, अतीय एस्से व कालदुगे । जाणइ पासइ ते ऊ, मणिज्जमाणे उ सन्निजीवाणं ।
ते चेव य विउलमई, वितिमिरसुद्धे उ जाणेइ ॥ (गा० ८२-८३) भावतस्तु तत्पर्यायाश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषय इति । चिन्तनीयं तु मूर्त्तममृत वा त्रिकालगोचरमपि बाह्यमर्थमनुमानादवैति, " 'जाणइ बज्झेऽणुमाणाओ" (विशे० गा० ८१४) इति वचनात् । यत एतत्परिणतान्येतानि मनोद्रव्याणि इत्येतदन्यथानुपपत्तेरमुकोऽर्थोऽनेन चिन्तित इति लेखाक्षरदर्शनात् तदुक्तार्थमिव प्रत्यक्ष मनोद्रव्यदर्शनाचिन्त्यमर्थमनुमिमीते । स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरबहुतरविशेषाध्यासितत्वेन विपुलमतेविमलतरोऽवसेय इति । निरूपितं मनःपर्यायज्ञानम् ॥
___ अथ केवलज्ञानं व्याचिख्यासुराह-''केवलमिगविहाणं" ति 'केवलं' केवलज्ञानम् 'एकविधानम्' एकविधम् , प्रथमत एव सर्वद्रव्यक्षेत्रकालभावग्राहकत्वादिति भाव इति ॥८॥ अभिहितं केवलज्ञानं तदभिधाने च व्याख्यातानि पश्चापि ज्ञानानि । इदानीमेतेषामावरणमाह
इति शिखरिण्यपि शैलेऽष्टाविंशतिरन्तर द्वीपाः । १ एनेषु युगलधर्माणो धनुःशतान्यष्टोच्छ्रिताः परमरूपाः । पल्यासङ्ख्ये यायुष एकोनाशीतिदिनापत्यपालनकाः चतुःषष्टिपृष्ठकरण्डकमण्डिताङ्गाश्चतुर्थमोजिनश्च । कल्पतरुपूरिताशाः सुरगतिगामिनस्तनुकषायाः। कालत ऋजमतिर्जघन्येन पल्योपमस्यासइयेयभागम, उत्कर्षेणापि पल्योपमस्यासङ्खये यभागमतीतमनागतं च कालं जानाति पश्यति । तदेव विपुलमतिरभ्यधिकतरकं जानाति पश्यति ॥ ३ कालत ऋजुमतिम्तु जघन्यत उत्कर्षतोऽपि पल्यस्य । भागमसङ्खये यमतीते एष्यति वा कालद्विके । जानाति पश्यति तांस्तु मन्यमानांस्तु संज्ञजीवानाम् । तानेव च विपुलमतिर्वितिमिरशुद्धांस्तु जानाति ।।४ एसे व क० ख० ग० घ० ङ०॥ ५ जानाति बाह्याननुमानात् ।।