SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ३०६ [गाथाः मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं निरुपममनन्तमनघं, शिवपदमधिरूढमपगतकलङ्कम् । दर्शितशिवपुरमार्ग, वीरजिनं नमत परमशिवम् ॥ यस्योपान्तेऽपि सम्प्राप्ते, प्राप्यन्ते सम्पदोऽनघाः । नमस्तस्मै जिनेशश्रीवीरसिद्धान्तसिन्धवे ॥ यैरेषा विषमार्था, सप्ततिका सुस्फुटीकृता सम्यक् । अनुपकृतपरोपकृतश्चर्णिकृतस्तान् नमस्कुर्वे ॥ प्रकरणमेतद् विषमं, सप्ततिकाख्यं विवृण्वता कुशलम् । यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुतां लोकः ।। अर्हतो मङ्गलं सिद्धान् मङ्गलं . संयतानहम् । अशिश्रियं जिनाख्यातं धर्म परममङ्गलम् ॥ ग्रन्थाग्रम्'-३८८० शिवमस्त सर्वनमत:सजन जयति शासन १०२ म.३७८० ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy