SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ चन्द्रमित्रकृतं सप्ततिकाप्रकरणम् । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिनामुदयोऽस्ति, ततो न बन्धमायान्ति । अन्यच्च सम्यग्मिथ्यादृष्टिरायुर्वन्धमपि नारभते, ततो मनुष्य देवायुषी अपि न बन्धमायात इति षट्चत्वारिंशदप्येताः प्रतिषिध्यन्ते । तथा अविरतसम्यग्दृष्टिस्त्रिचत्वारिंशद्वर्जाः शेषाः सप्तसप्ततिप्रकृतीध्नाति । अविसम्यग्दृष्टिर्हि मनुष्य- देवायुषी अपिबध्नाति तीर्थकरनाम च, ततः शेषा एवं त्रिचत्वारिंशत् प्रकृयो वर्ज्यन्ते । तथा देशविरतः 'त्रिपञ्चाशच्छेषाः ' त्रिपञ्चाशद्वर्जाः शेषाः सप्तषष्टिप्रकृतीर्बध्नाति । तत्र विचत्वारिंशत् प्रकृतयो बन्धायोग्याः प्राक्तन्य एव, शेषाः पुनरिमाः - अप्रत्याख्यानचतुष्टयं मनुष्यगतिः मनुष्यानुपूर्वी मनुष्यायुः औदारिकशरीरम् औदारिकाङ्गोपाङ्ग वज्रर्षभनाराचसंहननम् एता हि दश प्रकृतयोऽविरतिहेतव इति न देशविरते बन्धमागच्छन्ति । तथा 'विरतः ' प्रमत्तसंयतः 'सप्तपञ्चाशच्छेपा: ' सप्तपञ्चाशद्वर्जाः शेषास्त्रिषष्टिप्रकृतीर्बध्नाति । तत्र त्रिपञ्चाशद् बन्धायोग्याः प्राक्तन्य एव शेषास्तु चतस्रः प्रकृतयः प्रत्याख्यानावरण क्रोध- मान-माया-लोभरूपाः । एता हि देशविरत एवं बन्धं प्रतीत्य व्यवच्छिन्नाः ॥५७॥ ॥ " ५५-५८ ] २७६ सम्प्रति प्रतिषेद्धव्याः प्रकृतयो बह्नयो बन्धयोग्यास्तु स्तोका इति बन्धयोग्या एव निर्दिशतिइगुसमिप्पमत्तो, बंधइ देवाउग्रस्स इयरो वि । अट्ठावण्णमपुव्वा, छप्पण्णं वा वि छव्वीसं ।। ५८ ।। 'अप्रमत्तः' अप्रमत्तसंयत एकोनषष्टिप्रकृतीर्बध्नाति । ताश्च प्रमत्तसंयतस्य बन्धयोग्यात्रिषष्टिप्रकृतयोऽसात वेदनीया-रति-शोका ऽस्थिरा ऽशुभा ऽयशः कीर्तिवर्जा आहारकद्विकसहिता वेदितव्याः, असातावेदनीयादयो हि षट् प्रकृतयः प्रमत्तसंयत गुणस्थानक एवं बन्धं प्रतीत्य व्यवच्छिन्नाः, आहारकद्विकं चाप्रमत्तो विशिष्टसंयमभावाद् बध्नाति तत एकोनषष्टिप्रकृतयोऽप्रमत्तस्य बन्धयोग्याः | "देवाउयस्स इयरो वि" त्ति 'इतरोऽपि' अप्रमत्तोऽपि देवायुषो बन्धकः । एतेनं तत् सूच्यते - प्रमत्तसंयत एवायुबन्धं प्रथमत आरभते, आरभ्य च कश्चिदप्रमत्तभावमपि गच्छति, तत एवमप्रमत्तमयतोऽपि देवायुषो 'वन्धको भवति, न पुनरप्रमत्तसंयत एव सन् प्रथमत आयुर्वन्धमारभत इति । तथा 'अपूर्व:' अपूर्वकरणोऽष्टपञ्चाशत् प्रकृतीर्वध्नाति तस्य देवायुबन्धाभावात् । ताश्राष्टपञ्चाशत् प्रकृतीस्तावद् बध्नाति यावदपूर्वकरणाद्वायाः सङ्ख्यं यतमो भागो गतो भवति । ततो निद्रा प्रचलयोरपि बन्धव्यवच्छेदात् षट्पञ्चाशत्प्रकृतीर्वध्नाति ता अपि तावद् यावदपूर्वकरणाद्वाया एकः सङ्ख्यं यतमो भागोऽवशिष्यते । ततो देवगति - देवानुपूर्वी - पञ्चेन्द्रियजाति-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा--ऽऽहारकशरीरा--ऽऽहारकाङ्गोपाङ्ग - तेजस-कार्मण समचतुरस्रसंस्थान वर्ण-रस- गन्धस्पर्शा-गुरुलघु-उपघात- पराघात उच्छ्वास प्रशस्तविहायोगति त्रस - बादर , १ मुद्रि० बद्धा म० । २ ० १ ० म० • एवायुर्वन्धं प्रथमत भार• ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy