SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ २७४ मनयगिरिमहर्षि विनिर्मित विवृत्युपेतं [गाथा सम्प्रति सत्तास्थानान्युच्यन्ते-"पण पण वारस य संताणि" ति एकेन्द्रिय-विकलेन्द्रिय पञ्चे-- न्द्रियाणां यथाक्रमं पश्च पश्चद्वादश सत्तास्थानानि । तत्रैकेन्द्रिय-विकलेन्द्रियाणां पञ्च इमानि, तद्यथा द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । पञ्चेन्द्रियाणां सर्वाण्यपि सत्तास्थानानि । तदेवं सामान्यतो बन्ध-उदय-सत्तास्थानान्युक्तानि । सम्प्रति संवेध उच्यते-एकेन्द्रियाणां त्रयोविंशतिबन्धकानामायेषु चतुर्वृदयस्थानेषु पूर्वोक्तानि पञ्च पञ्च सत्तास्थानानि, सप्तविंशत्युदये त्वष्टसप्ततिवर्जानि शेषाणि चत्वारिः एवं पञ्चविंशति-पडिवंशति-एकोनत्रिशन त्रिंशद्वन्धकानामपि वक्तव्यम् ; सर्वसङ्ख्यया सत्तास्थानानि विंशं शतम् १२० । विकलेन्द्रियाणां त्रयोविंशतिबन्धकानामेकविंशत्युदये षड्विंशत्युदये च पश्च पश्च सतास्थानानि, शेपेषु तु चतुपू दयस्थानेषु अष्टमप्ततिवर्जानि शेगाणि चत्वारि चत्वारि सत्तास्थानानि एवं पञ्चविंशति-पड्विंशति-एकोनत्रिशत्-त्रिंशद्वन्धकानामपि वक्तव्यम् सर्वसङ्ख्यया सत्तास्थानानि त्रिंशं शतम् १३० । पञ्चेन्द्रियाणां त्रयोविंशतिबन्धकाना पड उदयम्थानानि, तद्यथा-एकविंशतिः पड्विंशतिः अष्टाविशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत , एतानि तियक्पञ्चन्द्रियान मनुष्यांश्चाधिकृत्य भावनीयानि । अत्रकविंशत्युदये षड्विंशत्युदये च पञ्च पश्च अनन्तरोक्तानि सत्तास्थानानि, शेपेषु तू'दयेष्वष्टसप्ततिवर्जानि शेषाणि चत्वारि चन्यारि सत्ताम्थानानि, मर्वमङ्ख्यया पडिवंशतिः सत्तास्थानानि । पश्चविंशतिबन्धकस्याष्टो उदयम्थानानि, तद्यथा--एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । इदकविंशत्युदये पड्विंशत्युदये च पञ्च पचानन्तरीक्तानि मत्तास्थानानि । पञ्चविंशन्युदये मप्तविंशत्युदये च द्वे द्वे सतास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । शेषेवष्टाविंशत्यादिषु चतुष दयस्थानेषु प्रत्येकमष्टमप्ततिवर्जानि शेषाणि चत्वारिं चत्वारि सत्तास्थानानि । सगलयया त्रिंशत सत्तास्थानानि । एवं पड्विंशतिबन्ध कानामपि । अष्टाविंशनिबन्धकानामष्टात्रुदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः पविशतिः मप्तविंशतिः अष्टाविंशतिः एकोनत्रिशन त्रिंशद् एकत्रिंशत् । एतानि तिर्यपञ्चेन्द्रिय-मनुष्यानधिकृत्य वेदितव्यानि । एकविंशत्यादिवेकोनत्रिंशत्पर्यन्तेषु प्रत्येकं द्वे द्वे सत्तास्थाने, तद्यथा-द्विनवतिः अष्टाशीतिश्च । त्रिंशदये चत्वारि--द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिश्च । एकोननवतिस्तीर्थकरनामसत्कर्मणो मिथ्यादृप्टेनरकगतिप्रायोग्यं बनतो मनुष्यस्यावसेया. शेषाणि पुनः सामान्यतस्तिग्थो मनुष्यान वाऽधिकृत्य वेदितव्यानि । एकत्रिंशदये त्रीणि, तद्यथा-द्विनवतिः अष्टाशीतिः षडशीतिश्च । एतानि तिर्यक्पञ्चेन्द्रियाणाम १ म० १ त० म० 'दयस्थाने ध्व० ॥२ सं० त०म० न्यतिर० । छा० न्येव तिर०॥३२० १त०म०कयेऽपि त्रो० ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy