SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा 'चरमसमयमिच्छद्दिट्ठी सेकाले उवसमसम्मद्दिट्ठी होहिई ताहे बिइयठि तिहाणुभागं करेइ । तं जहा - सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं च । इति । १५० स्थापना-०।। ततोऽनन्तरसमये मिथ्यात्वस्योदयाभावाद् औपशमिकं सम्यक्त्वमत्रानोति । उक्तं च कर्मप्रकृतौ 'मिच्छत्तदखी, लहए सम्मत्तमोवसमियं सो । लंभेण जस्स लब्भइ, आयहियमलद्वपुवं जं ॥ ( गा० ३३० ) अन्यत्राप्युक्तम्- जात्यन्धस्य यथा पुश्चक्षुर्लाभ शुभोदये 1 सद्दर्शनं तथैवास्य, सम्यक्त्वे सति जायते ॥ आनन्दो जायतेऽत्यन्तं साचिकोऽस्य महात्मनः । सद्व्याध्यपगमे यद्वद्वयाधितस्य सदौपधात् ॥ एष च प्रथमसम्यक्त्वलाभो मिथ्यात्वस्य सर्वोपशमनाद् भवति । उक्तं च-'सम्मत्तपढमलंभो, सव्वोवसमा - ( कर्मप्र० गा० ३३५) इति । सम्यक्त्वं चेदं प्रतिपद्यमानः कश्चिद् देशविरतिसहितं प्रतिपद्यते, कश्चित् सर्वविरतिसहितम् । उक्तं च पञ्चसङ्ग्रहे— ४ समत्तेणं समगं, सव्वं देसं च को वि पडिवज्जे । ( गा० ७६० ) बृहच्छतकबृहच्चूर्णावप्युक्तम् उवसमसम्म हिडी, अंतरकरणे ठिओ कोइ ॥ Cafers forts, कोइ पमत्तापमत्तभावं पि 1 सासायणो पुण न किं पि लहेइ । तू / ततो देशविरत प्रमत्ता ऽप्रमत्तसंयतेष्वपि मिथ्यावदुपशान्तं लभ्यते । इति । १ चरमसमयमिध्यादृष्टि रेष्यत्काले औपशमिकसम्यग्दृष्टिर्भविष्यति तदा द्वितीय स्थिति त्रिधाभागं करोति । तद्यथा-सम्यक्त्वं सम्यग्मिथ्यात्वं मिध्यात्वं च ।। २ मिथ्यात्वोदये क्षीणे लभते सम्यक्त्वमौपशमिकं सः । लाभेन यस्य लभ्यत आत्महितमलब्धपूर्वं यत् || ३ सम्यक्त्व प्रथमलाभः सर्वोपशमात् ॥ ४ सम्यक्त्वेन समकं सर्वं देशं च कोऽपि प्रतिपद्यते ॥ ५ औपशमिकसम्यग्दृष्टिरन्तरकरणे स्थितः कोऽपि ॥ देशविरतिमपि लभते कोऽपि प्रमत्ताप्रमत्तभावमपि । सास्वादन: पुनर्न किमपि लभते ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy