SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ५०-५१ ] शतकनामा पञ्चमः कर्मग्रन्थः । ततोऽपर्याप्ताविरतस्य उत्कृष्टः स्थितिबन्धः सङ्ख्ये यगुणः ३१ ततः पर्याप्ताविरतस्य उत्कृष्टः स्थितिबन्धः सङ्ख्ये यगुणः ३२ ततोऽपर्याप्त संज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सङ्ख्ये यगुणः ३३ ततः पर्याप्त संज्ञिपञ्चेन्द्रियस्य जघन्यः स्थितिबन्धः सङ्ख्ये यगुणः ३४ ततः संज्ञिपञ्चेन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धः सङ्खये यगुणः ३५ ततः पर्याप्त संज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धः सङ्ख्ये यगुणः ३६ ।। अथैतद्गाथात्रयोक्ताल्पबहुत्वपदानां सुखावबोधार्थं विनेयजनानुग्रहाय यन्त्रकमुपदर्श्यते, तच्चेदम् संयतस्य जघन्यः स्थितिबन्धः सर्व ' स्तोक : १ द्वीन्द्रियप० ज० स्थि संख्येयगुणः १० अप० द्वीन्द्रि० न० स्थि० विशेषाधिक: ११ पर्या० चतुरिं० ज० स्थि० विशेषाधिक: १८ एकोनपञ्चाशत्तमगाथाया यन्त्रम् | बादरप० एक ज० सूक्ष्मप० एक० ज० बादराप० एक० ज० सूक्ष्माप० एक० ज० स्थि० प्रसंख्यातगुणः २ स्थि० विशेषाधिकः ३ स्थि० विशेषाधिकः ४ स्थि० विशेषाधिकः ५ बादरप० एकें उत्कृ० सूक्ष्मप० एक० उत्कृ० बादराप० एक० उत्कृ० सूक्ष्माप० एक० उत्कृ० स्थि० विशेषाधिक: ९ स्थि० विशेषाधिकः ८ स्थि० विशेषाधिकः ७ स्थि० विशेषाधिकः अप० चतुरिं० ज० स्थि० विशेषाधिक: १६ संयतरय उत्कृष्टः स्थितिवन्ध: संख्येयगुणः २६ 8 पश्चाशत्तमगाथाया यन्त्रम् । अप० द्वीन्द्रि० उत्कृ० स्थि० विशेषाधिक: १२ पर्या० द्वीन्द्रि० उत्कृ० स्थि० विशेषाधिकः १३ प्रप० चतुरि० उत्कृ० स्थि० विशेषाधिकः २० पर्या० चतुरि० उत्कृ० स्थि० विशेषाधिकः २१ पर्या० त्रीन्द्रिः ज० स्थि० विशेषाधिकः १४ अप० त्रीन्द्रि० ज० स्थि० विशेषाधिकः १५ पर्याप्तासं शिपञ्चे० ज० स्थि० संख्यातगुणः २२ अपर्याप्तासंज्ञिपञ्चे० ज० स्थि० विशेषाधिकः २३ ५७ अप० त्रीन्द्रि० उत्कृ० स्थि० विशेषाधिक: १६ पर्या० त्रीन्द्रि० उत्कृ० स्थि० विशेषाधिकः १७ अपर्याप्त संज्ञिपञ्चे: उत्कृ० स्थि० विशेषाधिकः २४ पर्याप्त संज्ञिपञ्चे० उत्कृ० स्थि० विशेषाधिक: २५ एकपञ्चाशत्तमगाथाया यन्त्रम् । २७ २६ देशवि०ज० स्थि० अविरतापर्या०ज० अ० अविर० उ- अप० संज्ञिपञ्चे० संज्ञिपञ्चे अप. उ संख्येयगुणः स्थि० संख्येयगुण: त्कृ० स्थि० संख्ये- ज० स्थि० संख्ये- त्कृ० स्थि० संख्ये यगुणः ३१ यगुणः ३३ यगुण: ३५ देशवि० उत्कृ० | पर्या० अवि०ज० पर्या० अविर०उ पर्या०संज्ञिपञ्चे० पर्या० सज्ञिपञ्चे | स्थि० संख्येयगुणः स्थि० संख्येयगुणः कृ० स्थि० संख्ये- ज० स्थि० संख्ये यगुणः ३२ यगुणः ३४ उत्कृ० स्थि० संख्येयगुणः ३६ ३८ ३०
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy