SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ३४ ] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । ॥ अथ प्रशस्तिः ॥ Sr. विष्णो यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलमुक्तः, स श्रीवीरो जिनो जयतु ॥ १ ॥ कुन्दोज्ज्वलकीर्तिभरैः, सुरभीकृत सकलविष्टपाभोगः । शतमखशतविनतपदः, श्री गौतम गणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी जम्बूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ ॥ ५ ॥ - क्रमात् प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगन्चन्द्रसूरयः ॥ ४ ॥ जगज्जनितबोधानां तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्र सूरयः स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा कर्मस्तत्रस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विधवधर्मकीर्तिश्रीविद्यानन्दभूरिमुख्यबुधैः । स्वपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तच्चज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ ८ ॥ कर्मस्वसूत्रमिदं विवृण्वता यन्मयाऽर्जितं सुकृतम् । सर्वेऽपि कर्मबन्धास्तेन त्रुट्यन्तु जगतोऽपि ॥६॥ इति स्वोपज्ञटीकोपेतः कर्मस्तयः । [ ११३
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy