SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ TEXT jiņi virii1475 gayavara vasi hoi1476 | pani gaja drețhi1477 na āvai koi || 212 || pu° nala gaji cadiu kari vasi rãi | kanaka samkalaum karai pasāi VOL. 40, PT. 4, 1950] gaja utarai nala-11478 malapamta | raya1479-pasi baithau anamamta || 213 || pum rau1480 pūchai jāṇasi tüm kūņā | kūņa aneri kalā salūņa su1481 bhaṇai sūrijapāka rasoi | nīpāūm jail482 tujha1483 ruci hoi || 214 || coşa 1484 dudha1485. pramukha savi sara diddha1486 sajai rāim phära tiņi kiya sūrijapaka rasoi | jimiu1487 raja loka sahūkoi || 215 || pu tasu 1488 prasamsā karaimti1489 amga1490. | bhūṣaṇa tamka lakṣa ika1491 camgal raya didha pamcasaim gama1494 | tiņi līdhaum1495 sahu-i viņa1496 gama || 216 || paradhi madira1497 tāli räim1498 | apadesi nala vacani pasaj1499 1492 1503 narapati pūchai kuņa tujha nama | kuna tum kahi-na kubaja kuṇa gāma || 217 || kubaja kahai kosalā udara 1500 | nala narimda tasa 1501 hum1502 suara humdika nāmiim1504 maim nala-pasi | sişi sakala kalā abhyasi 1505 || 218 || ||hiva duhā || kūbari 1506-sium nija rāja | nali harium jūya vilāsi 1507 davadamti lei gayu | ekaladau vanavāsī1508 || 219 || nala valavamtu 1500 vana-mahi | tihim kübara kūḍaha1510 rāsi nīguna nithura parihariya | aviu hum tujha-pasi || 220 || nala pamcatta1 suniya ghana | dukha1512.dhari dadhipamna1513 pretakarju1514 tasa 1615 tava karai | nala mani hasai1516 pasamna || 221 || ||hiva caupai || eka divasi dadhipamnaha duta1517 | kājiim kumdinanagari pahūta kahiya bhima-naim avasara 1518 patta | tiņi humdika suāraha1519 vatta || 222 || pum°152 bhimi bhanai suņi te vāta | kūņa kisiu chai humḍika tāta cara mokali joāvau1521 bheu1522 | hum jāṇaum nala1523 hosii te-u1524 || 223 || pumnya nala-viņa sūrijapaka rasoi1525 | jam navi karai1526 anerau 1567 koi tau sişāmana dei räi1528 | mokaliyu1529 kusalau tava jai || 224 || ra dadhipamna sabha te jai | joi humḍika mani jhūrai amtara tapana 1530-rahu1531 jetalaum | chai nala humdika-naim tetalaum || 225 || lāvana rupa ramga sobhaga | sumdara kihim1582 nala rau sabhāga 1533 kūbada 15 kājala samala deha1534 | atikurupa 1535 kihim 1536 humdika eha1537 || 226 || humdika-upari nala-ni bhramti | phoka1538 hui1539 chai mani davadamti tohi vacana nayana-mana bhavi | niscaya kharau karaum 1540 bolāvi || 227 || tau tini baduim 1541 puchi rai1542 | nala nāṭaka mamḍium suthai1543 jima 21544 avatāraim samketa | tima 21545 jhūrai humḍika ceta || 228 || nighuna1646 niguna nilaja47 nica | nisata nithura nikala nisimca nala tolai nara1548 avara na koi | chamdi sati priya jini1549 joi || 229 || sūti sati ekali räni | sugamdha visi sovaṇa1550-vāni abalā mūmki jātām pāga kima vūḍhi tujha nala nibhāga || 230 || ini vacani gahi bariu apăra | mumki kamtha radai sūära 1552 deşi davadamti gala pāsa | ūṭhi kāpai vārai1553 tāsu || 231 || ma mari devi hum chaum tujha-päsi | aviu hiva1554 jāum nahīm nāsi ima pragațiu tava tīņaim1565 apa | java nehiim mani mamdium 1556 vyāpa || 232 || || hiva duha 1557 || madirā1558-pähiim1559 drohakara | nikharau neha apăra jini ghariu1560 jāņai nahim | jīva viveka vicāra || 233 || ||hiva caupai || kahai kusala e nãṭakaramga | humḍdika sacau-e nahim samga joai sahu-iya na evaḍa vyapa | tujha-naim evaḍa kām samtāpa || 2341561 || hum nala-nā gharanau1562 suara 1563 | tiņai mujha mani1564 neha apära1565 svami bhagata te sevaka sahi | ima jampai humḍika gahagahi || 235 || adari ghari tedi samtoşi | sūrijapaka rasoim1566 posi tamka lakṣa bhūṣaṇa sovamna | māla kusala-naim jumḍiki1567 dinna1568 || 236 || kusalaim pūchiu te ekamti | manai nahim 1569 kahai1570-e bhramti1571 kusalau kusaliim1572 pachau valiu | avi bhima'rāya1573-naim miliu || 237 || baḍūu1574 bolai suņi bhūpāla | te chai kubaja rūpi1575 vikarāla paņi jāṇai1576 ravipäka rasoi | gajasikṣām nara isiu na koi || 238 || nala nataki te royu ghaṇaum 1577 | pūchiu mānai navi nalapanaum 1578 317
SR No.032084
Book TitleNalrayavadanti Charita
Original Sutra AuthorN/A
AuthorErnest Bender
PublisherAmerican Philosophical Society
Publication Year1951
Total Pages118
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy