________________
७३
सातेस्मरणतोगया॥ २४ ॥ खित्तयं ॥ तं महामुणिमहंपिपंजली। रागदोसनयमोहवडि अं। देवदाणवनरिंदवंदिगं । संतिमुत्तममहातवंनमे ॥ २५ ॥ खित्तयं ॥ अंबर रंतर बियारणियाहिं । ललियहंसवहुगामिणिश्राहि । पीणसोणित्थणसालणि
आहि । सकलकमलदलनोयाणिआहि ॥ २६ ॥ दीवयं ॥ पीणनिरंतरथणनर बिणमिअगायलयाहिं । मणिकंचणपसिढिलमहल सोहियसोणितडाहिं । वर खिंखिणि नेर सतिलय वलय विनूसणिग्राहिं । रयकर चनर मनोहर सुंदर दंसणिआहिं ॥ २७॥ चित्तक्खरा ॥ देवसुंदरीहिं पायवंदित्राहि वैदिप्रायज स्सतेसुविक्कमाकमा। अप्पणोनिलाडएहि मंमणोड्डणप्पगारएहि केहिकेहिंवी । अवंगतिलयपत्तलेह नामएहिं चिल्लएहिंसंगयंगयाहि । नत्तिसन्निविहिवंदणाग याहिं हुं तितेवंदित्रा पुणोपुणो ॥२८॥ नाराय॥ तमहंजिणचंदं । अजिअं जिअमोहं । धुप्रसवकिलेसं। पयपणमामि ॥२९॥ नंदिअयं ॥थुअवंदि अस्सा। रिसिगण देवगणेहिं । तोदेवबहुहिं । पयपणमिअस्सा । जस्सजगुत्त मसासणयस्सा । जत्तिवसागयपिंमियाहि । देववरवरसाबहुआहिं । सुरवररइ गुणपंमिअयाहिं ॥३०॥जामुरिअं ॥ वंससद्दतंतितालमेलए। तिमखरानि राम सदमीसएकएअ । सुइसमाणणे असुघसऊगीअपायजालघंटिआहि । बलयमेहला कलावनेनरा निराम सदमीसएकएय। देवनट्टिाहिं । हावनाव विनमप्पगारएहिं । नचिकणअंगहारएहिं । वंदिआय जस्सतेसुविकमाकमा। तयंतिलोयसबसत्त संतिकारयं । पसंतसबपावदोसमेसहं । नमामिसंतिमुत्तमं जिणं॥३१॥नारायन॥ उत्तचामर पडागजुअजव मंमिश्रा। जयवर मगर तुरग सिरिवमुलंउणा। दीव समुद्द मंदिर दिसागय सोहित्रा। सत्थिन वसहसीह सिरिवत मुलंगणा॥३२॥ ललिययं ॥ सहावलहा समपश्वा । अदोसञ्छा गुणोहजिका । पसायसिहा तवेणपुहा सिरीइंश्छा रिसीहिंजुहा ॥३३॥ बाण वासिया ॥ तेतवेण धुप्रसवपावया। सब्बलोअहिअमूलपावया। संथुआ अजिअसति पावया । हुँतुमेसिवसुहाण दावया ॥३४॥ अपरंतिका ॥ एवंतवबल विग्नं॥थुअंमए अजियसंति जिजुअलं। ववगयकम्मरयमलं। गयंगयं सासर्यविमलं ॥३५॥गाहा ॥ तंबहुगुणप्पसायं । मुक्खसुहेणपरमेण , अविसायं । नासेनमे विसायं । कुणकप्रपरिसावित्र पसायं ॥ ३६ ॥ गाहा॥