SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रत्नसागर. णचरित्ते । अविरहित्तानिसमणधम्मे । पढमंवयमणुरक्खे । विरयामोपाणाइवायान ॥१॥ दसपनाणचरित्ते । अविराहित्ता हिनसमणधम्मे। बीयंवयमणुरक्खे । बिरयामोमुसावाया॥२॥ दसणनाणचरित्ते । अविरहित्ताहिनसमणधम्मे । तइयंवयम रक्खे । विरयामोअदिन्नादाणा ॥३॥ दंसणनाणचरित्ते । अ विराहिताछिनसमणधम्मे । चनत्थंवयमणुरक्खे । विरयामोमे हुणान॥४॥दसणनाणचरित्ते । अविराहित्तासिमणधम्मे । पंचमवयमारक्खे। विरयामोपरिग्गहान ॥५॥ दंसणनाणच रित्ते। अविरहित्तासिनसमणधम्मे । वयमणुरक्खे । विर यामोराईनोयणा ॥६॥ प्रालयविहारसमिळ । जुत्तोगुत्तोहि समणधम्मे । पढमंवयमणुरक्खे। विरयामोपाणाइवाया॥१॥ श्रालयविहारसमि । जुत्तोगुत्तोधिनसमणधम्मे । वीयंवयमणु रक्खे । विरयामोमुसावाया ॥२॥ प्रालयविहारसमि। जुत्तोगुत्तोहिसमणधम्मे । तइयंवयमणुरक्खे । विरयामोअदि नादाणान ॥३॥ आलयविहारसमिळ । जुत्तोगुत्तोनिसमण धम्मे । चनत्थंवयमणुरक्खे । विरयामोमेहुणा ॥४॥पाल यविहारसमि। जुत्तोगुत्तोछिनसमणधम्मे पंचमवयमणुरक्खे । विरयामोपरिग्गहा ॥५॥ प्रालयविहारसमि । जुत्तोगुत्तो हिसमणधम्मे । ध्वयमणुरक्खे । विरयामोराईनोयपान ॥६ ॥श्रालयविहारसमिळ । जुत्तोगुत्तोनिसमणधम्मे । ति विहेणपमिकतो । रक्खामिमहत्वएपंच ॥७॥सावाजोगमेगं मिबत्तंएगमेवप्रमाणं । परिवहतोगुत्तो। रक्खामिमहबएपंच ॥१॥अणवऊजोगमेग। सम्मत्तंएगमेवनाणंतु । उवसंपन्नोजुत्तो रक्खामिमहबएपंच ॥२॥दोचेवरागदोसे । दुन्नियमाणाइप्रहरु
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy