________________
. सदैव जिनपूजन विधि. . . ५६५ शुमांजलीयं । स प्रीणयत्वानुदिनं सुधीयां ॥२॥ देवेंद्रोकृत केवले जिनपतौ सानंद त्यागतेः । संदेहं व्यपरोपण दमशुज व्याख्यान बुध्यात्रयैः। श्रा मोदान्वित पारिजात कुशुमैर्यत्स्वामि पादाग्रतो । मुक्तः सः प्रतनोतु चिन्मय हृदां नद्राणि पुष्पांजलि ॥३॥ * ॥
॥ ॥ यह तीन वृत्त कहके तीन पुष्पांजलि देपन करे ॥ फेर लवण हाथमें लेके यह वृत्त पढे ॥ लावण्य पुण्यांग नृतोर्हतोयः । स्तवृष्टि जावं सहसैवधत्ते । सविश्वनर्तुलवणावतारो। गर्नावतारं मुधिया विहत्तुं ॥ १ ॥ लावण्यक निधेर्विश्व । नर्तुं स्तत्वृधिहेतुकृत् । लवणो त्तारणं कुर्या । वसा गर तारणं ॥२॥ यह दोय वृत्त कहके दोयदफे लवण तारे ॥ फेर लव णमिश्र जल लेके यह वृत्त पढे ॥ सदारता सदा नक्तां । निहंतु कर्म सो द्यमः । लवणार्चि लवणांधुः । पिषाते सेवते पदौ ॥ १ ॥ ऐसा कहके लवण जल नवारणा करे ॥ फेर आरती लेके यह पढे ॥ सप्तमीति विघातार्ह । स तव्यसन नाशकृत् । यत्सप्तनरकनारा । सप्ताररितुलांगतं ॥१॥ सप्तांग राज्य फलदान कृतप्रमोदं । सत्सप्त तत्वविदनंतवृतप्रबोधं । तववक्रहस्तस्तसंगत सप्त दीप । मारात्रिकं नवतु सप्तम सजणायां ॥ ऐसा कहके आरती तारे ॥ फेर मंगलदीप लेके यह पढे ॥ विश्वत्रय नवेडीवैः । सदेवा सुर मानवैः। चिन्म गलं श्रीजिनेंद्रात् । प्रार्थनीयं दिनेदिने ॥१॥ यन्मंगलं नगवतः प्रथमार्हतः श्री। संयोजनैः प्रतिबनूव विवाहकाले । सर्वाःसुरासुर वधूमुख गीयमानं । स वर्षिनिश्च सुमनोनि रुदीर्यमासा ॥ २ ॥ दास्यं गतेषु सकलेषु मुरासुरेषु । राज्येर्हतः प्रथम सृष्टि कृतोयदासीत् । सन्मंगलं मिथन पाणिग तीर्थवारि । पादानिषेक विधिनान्युपचीयमानं ॥ ३ ॥ यनिवाधिपतेः समस्ततनु नृत्सं सारनिस्तारणे। तीर्थपुष्टि मुपेयुषिप्रतिदिनं वृधिर्गतं मंगलं । तत्संप्रत्युपनीतपू जनविधौ विश्वात्मना मर्हतां । नूयान्मंगल मयंच जगते स्वस्त्यस्तु संघायच ॥ ४ ॥ यह चारवृत्त कहके मंगलदीप आरती नतारे ॥ फेर सक्रस्तव पढे ॥ यह सदैव जिन पूजन करणेंकी विधि कही ॥॥
॥ ॥ ॥॥अथ श्रीदेवचंदजीकृत स्नात्रपूजा लि० ॥ ॥ ॥॥चौतीसे अतिशय जुन । वचनातिशयें जुत्त ॥ सो परमेसर देख