________________
५६२
रत्नसागर.
एक वि त्रि चतुः पंचेंद्रिया स्तिर्यङ मनुष्या नारक देवगति गता चतुर्दशर वात्मक लोकाकाश निवासिनः । इह जिनाचने कृतानुमोदना संतु । निः पापाः संतु । निरपायाः संतुः । सुखिनः संतुः । प्राप्त कामाः संतुः । मुक्ताः संतुः । बोध माप्नुवंति ॥ इस मंत्र मंत्रकै दशदिशामें गंध जल अकृतादिक देपन करे । फेर यह श्लोक कहे ॥ शिवमस्तु सर्व जगतः । परहित निर ता नवंति नूतगणाः । दोषा प्रयांतु नाशं । सर्वत्र सुखी भवतु लोकः ॥ १ ॥ सर्वेपि संतु सुखिनः सर्वेसंतु निरामया । सर्वे भद्राणि पश्यंतु माकश्चिद्दुक्ख नाग्भवेत् ॥ २ ॥ फेर मंत्र पढे ॥ नूतधात्री पवित्रास्तु | अधिवासितास्तु | इस मंत्र मंत्रितजनसें जमीन पवित्र करे ( फेर) स्थि रायशास्वताय निश्चलाय पीठायनमः ॥ फेरपखाज करवाके परमेश्वरकुं पट्ट ऊपर स्थापन करे । थिरबिंव होय तो वेदी ऊपर पखाल करावे || पीछे इस मंत्र पढे ॥ प्रत्रक्षेत्रे । अत्रकाले । नामर्हितो । रूपार्हतो । द्रव्यार्हतो । जावाहितः । समागताः । सुस्थिताः । सुनिष्टिताः । सुप्रतिष्टाः संतु ॥ इति
प्रतिमा स्थापन मंत्र || फेर मौनसहित अगामी पुष्पग्रहण करके मंत्र पढे । नमो अर्हद्भयः सिद्धेभ्यः । स्तीर्णेभ्यः । स्तारकेभ्यः । बोधकेभ्यः सर्वजं तुहितेभ्यः । इह कल्पना बिंबे भगवंतोर्हतः सुप्रतिष्टिताः संतु ॥ यह मंत्र मौन सहित पढके नगवंतके चरणऊपर पुष्पस्थापन करे । फेर पुष्प जल हाथ में लेके कहे ॥ यथा ॥ स्वागतमस्तु । सुस्थितिरस्तु । सुप्रतिष्टास्तु पुष्पानिषेकेन अर्घ्यमस्तु । पाद्यमस्तु । श्राचमनीयमस्तु । सर्वोपचारैः पूजास्तु ॥ इस मंत्र मंत्रित जिन प्रतिमाऊपर जलसहित पुष्प चढावै ॥ ( फेर ) जलय हा करके मंत्र पढे ॥ प्रर्हतं तर्पणंपद्यं । प्राणदं मलनाशनं । जलंजिनार्चने व । जायतां सुखहेतवे ॥ १ ॥ इस मंत्र मंत्रित जल करके अभिषेक करावे । फेर चंदन कुंकुम कस्तुरी आदिगंध वस्तु हाथमें ग्रहण करके । यह मंत्र पढे ॥ अर्हतं ॥ इदं गंध महामोदं । बृंहणं प्रीणनं सदा । जिनार्धनेच स कर्म । संसिध्यौ जायतां ममः ॥ १ ॥ ऐसा पढके विवधगंध वस्तूका बिलेपन करे । फेर । पुष्पपत्रिका हाथमें ग्रहण करके । यह मंत्र पढे । प्रर्हतं । नानावर्णमहामोदं । सर्वत्रिदशवलनं । जिनार्चनंच संसिथयो । सुखंभवतु