SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ बारै व्रत नचरावण विधि. ४४५ ॥ ॥ (हन्नं ते तुह्माणं समीवे । दिशिपरिमाणं पञ्चख्खामि । ( तं जहा ) दब्बन । खित्तनं । कालन । जावनं । दवणं । दिशिपरिमाणं । खित्तणं धारणा परिमाणं । कालनां जावजीवाए । भावनां । जावगहेणं न गहिज्जाम । जाव बले । तावप्रनिग्गह । अन्न० । सह० । मह० । स व० । बोसरइ ॥ ६ ॥ ॥ 11 11 ॥ * ॥ ॥ ॥ (अहन्नंनं तुह्माणं समीवे । जोगोवजोगवयं ( जोयणन ) नंतकाय बहुबीया राईनीयलाई परिहरामि । ( कम्मो ) पन्नरस क म्मादाणाई। इंगालकम्माइयाई । बहु सावकाई खरकम्माइयं । रायानियो गंच परिहरामि । (तंजहा ) दव्व । खित्त । कालने । जावन ॥ दव्वनी जोगोवनोगवयं । खित्तनणं इत्थवा अन्नत्थवा । कालनणं जावजीवाए । नावनणं जावगहेणं नगहिजामि० । बजे० । अन्न० । सह० । मह० । सब | बोसिरइ ॥ ७ ॥ ॥ ॥ ॥ *॥ ॥ * ॥ (ग्रन्नं ते तुह्माणं समीवे । अन्नत्थदं पञ्चक्खामि । अव झा । पापोपदेश । हिंसोपकरणदांन । प्रमाद चरितं । चनविहं अन्नत्थ दं । जहा सत्तिए परिहरामि (तंजा ) दवन । खित्तनं । कालन । जा वन ॥ दवणं अन्नत्थदं । खित्तनणं इत्थवा अन्नत्थवा । कालनां जा बीवाए । भावणं जावगहेणं नगहि० । बलेां । अन्न० । सह० । मह० । सब० । बोसिरइ ॥ ८ ॥ ॥ ॥ ॥ *॥ ॥ * ॥ ( ग्रहन्नं ते ) तुह्माणं समीवे । सामाइयं । पोसहोववासं । देसावगासियं । अतिथिसंविनागवयं । जहा सत्तीए परिवामि । इच्चयं सम्मत्तमूलं । पंचाणुव्वयं सत्तसिक्खावयं । दुवालसविहं सावगधम्मं नवसं पत्ताणं विहरामि (तंजहा ) । दवन० अन्नत्थणानोगेणं । सहस्सागारेणं । महत्तरागारेणं । सब्बसमाहि बत्तियागारेणं । बोसिरइ ॥ षट्साख । व बंडी । च्यारागार सहित पालूं ९ । १० । ११ । १२ ।॥*॥ इति श्रावककों संप बारैव्रत उच्चरावण विधिः ॥ ॥ ॥ ॐ ॥ अथ मुनिमालका लि० ॥ ॥ ॥ * ॥ रुषन प्रमुख जिणपाय युग प्रणमुं । शिवसुख दायक मनह न
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy