SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ . २४ जिन (तथा) नवपद चैत्यबंदन ३१९ हैत । कल्याणं कर सर्बदा ॥ ४७ ॥ चरमस्तीर्थ कृमीर । मोहेनहनने मृ गात् । त्वज्ञक्ति दत्तचित्ताय । कमलां देहिमे जिनः॥४८॥ इति स्तुः॥२४॥ ॥ ॥ इति श्रीदमा कल्याणजी कृत २४ जिनेश्वर स्तवना संपूर्णम् ॥ __॥ ॥ अथ बुटकर नमस्कार लि० ॥१॥ ॥ ॥ यत्र श्रीजरतेश्वरः शुचिमनाः पूर्वादि दिनुक्रमात् । तीर्थेशः किल युग्मवर्णवसुदिक संख्यान संख्यश्रियः । साधु स्थापयतिस्म विस्मित हृदा दृश्यं नगाधीश्वरं । तं चाष्टापद तीर्थराजमनिशं द्रष्टुं समीहे स्वयं ॥१॥ इत्यष्टापद स्तुतिः ॥ ॥ ॥ॐ॥ लसनि पंचाशदधीश्वरालय। विराजिते श्रीमति शाश्वताश्रये। नन्दीश्वरे बीपवरे जिनेश्वरान् । वंदे प्रमोदानवनीति शांतये ॥१॥॥ * ॥ इति नंदीश्वर स्तुतिः ॥ ॥ ॥ ॥ ॥ॐ॥शकल कुशलवल्ली पुष्करावर्त मेघो। पुरिततिमिर जानुः कल्प वृतोपमानुः। नवजल निधिपोतः सर्व संपत्ति हेतुः । स भवतु सततंबः श्रे यसे पार्श्व देवः॥ इति श्री पार्श्व जिन स्तुतिः ॥ * ॥ ॥॥ - ॥ ॥ दर्शनारित ध्वंसी। वंदना सांगित प्रदः । पूजना त्पूरकः श्री पां। जिनःसादात्सुरद्रुमः॥१॥इति जिन स्तुतिः॥ ॥ ॥१॥ ॥ ॥ सुवर्ण वर्ण गजराजगामिनं । प्रलंब वाहु सुविशाल लोचनं । नरा मरेंद्रे स्तुतपादपंकजं । नमामि नक्तया षनं जिनोत्तमं ॥ १॥ ॥ इति आदिजिन स्तुतिः ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ नमस्कार समोमंत्रः । शत्रु जय समोगिरिः। वीतराग समो देवो। न नूतो न भविष्यति ॥१॥ दिठे तुह मुहकमले । तिन्निविणहाइ निरवसेसाइं। दारिदं दोहग्गं । जम्मंतर संचियं पावं ॥ १ ॥ पाताले यानि बिंबानि । यानि बिंबानि नूतले। स्वर्गेपि यानि बिंबानि । तानि वंदे निर न्तरं ॥१॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रशन्नं । वदनकमलमंकः कामिनीसं गशून्यः। कर युग मपि यत्ते शस्त्र संबंध वंध्यं । तदासि जगति देवो वीतराग स्त्वमेव ॥ १ ॥ ॥ इति सर्व जिन स्तुतिः॥१॥ ॥ ॥ हत्था जेह सुलक्षणा । जे जिनवर पुजन्त । एकण धम्में बा
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy