SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ - रत्नसागर. (शि०)॥ ४ ॥ इला रोधन रूपी कहियै । तपपदही चेतन बहियैरे (शि०) पाठक हीर धर्म कृपासें । नवपद कुशलाईं नासेरे॥ शि० ॥ ५ ॥ इति श्रीतपपद स्तवनम् ।। ॐ ॥ ॥ ॥ ॥2॥ ॥ अथ तपपदस्तुतिः॥॥ ॥ * ॥ इछारोधन तपते जाष्यो आगम तेहनो साखी जी । द्रव्य नावसें प्रादश दाखी जोगसमाधि राखी जी । चेतन निजगुण परणित पेखी तेहीज तप गुण दाखी जी । लबधि सकलनो कारण देखी ईश्वरसें सुख नाषी जी॥ इति तपपदस्तुतिः॥९॥॥ ॥ ॥ अथ २४ जिन चैत्यवंदन लिं० ॥ ॥ ॥ ॥ श्री मद्देषन सर्वज्ञ । वृषनांक सुवर्णरुक् । जय देवाधिदेवाह। न्नानि राजेन्द्र नन्दन ॥ १ ॥ युगस्पादौ त्वयायेन । ज्ञान त्रय युतेन यत् । जनन्या मरुदेवायाः। पावनं जठरं कृतं ॥ २॥ इति षन स्तुतिः ॥ १॥ ॥ ॥ अर्हता जितनाथेन । गजलांबन शालिना। जित शत्रू महीपाल । पुत्रेण कनकत्विषा ॥ ३ ॥ विजया कुक्षि रत्नेन । जगवंस्त्वयका जिनः । जिता रागादयो येन । वदेत्वां सर्वदा मुदा ॥ ४॥ इत्य जितस्तुतिः॥२॥ ॥ * ॥ जितारि नृपतेर्वात् । शंनवः शंनवानिधः । शेनायानंदनो हे म। वर्णो गंधर्व लांउनः॥५॥ सर्व सौख्यप्रदो मुख्य । ज्ञान दर्शन संयु तः। मुनीनां पुङ्गवो देवो । नित्यं दिशतुमांजिनः॥६॥ इति शंभव स्तुतिः३ ॥ॐ ॥ सिघार्थानंदनं सार्व । वीतरागं जगत्पतिं । श्री संबर समुत्पन्नं पूवगांकं हिरण्यन्नं ॥ ७॥ अभिनन्दन नामानं । विशुध हृदयः सदा । यस्तो ति परयानत्या । सना लोकेनिनंद्यते॥८॥ इत्यनिनंदन स्तुतिः॥४॥ ॥ ॥ मेघानिध धरित्रीश । तनयो मङ्गलपदः । क्रौंच लक्षण क्षेम । मरीचि मङ्गलांगजः॥९॥ सत्यं मुमति नाथेश । मुमतिं तनुसत्तमां । जवि नां पुण्यकर्तृणां । स्वर्ग सौख्यवलिप्रदं ॥१०॥ इति सुमति स्तुतिः ॥ ५ ॥ ॥ॐ॥ सुशीमा पुत्र सत्कोक । नदाति धराधर । धरा निधनृपोजूत । पा लक्षण धारक ॥ ११॥ नवाब्धौ जवसंकीर्णे । इस्तरे पततां नृणां । त्राणाय सततं देव । पद्मप्रन जिनेश्वर ॥ १२ ॥ इति पहावन स्तुतिः॥६॥
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy