SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणसूत्र. १७ तुनेजाणह श्रहंनजाणामि । तस्स मिवामिक्कमं ॥ ॥ ॥ इति गुरुवंदा ॥ ॥ ॥ ॥ करेमि नंते सामाइयं । सावऊं जोगं पञ्चक्खामि । जावनियमं पज्जुवासामि । दुविहं तिविहेणं । मणेणं वायाए कारणं । न करेमि न कारवेमि । तस्स नंते । पडिक्कमामि । निंदामि गरहामि । अप्पाणं बोसिरामि ॥ ॥ करेमि जंते पोसहं । आहार पोसहं, देस । सवन वा । सरीरसक्कार पोसहं । सघन बंजचेर पोसहं । सवन वावार पोसहं । सबने चनविहे पोसहे । साव ऊं जोगं पञ्चक्खामि । जावदिवस अहोरत्तिं वा पशु वासामि । पुविहं तिविहेणं । मणेणं वायाए कारणं । न करेमि न कारवोमि । तस्स नंते । पक्किमामि निंदामि । गरहामि अप्पाणं बोसिरामि ॥ *॥ प्रायरियनवज्जाए सीसेसाहम्मिए कुलगणेवा। जेमे कयाकसाया। सबे तिविहेण खामेमि ॥१॥ सवस्स समण संघस्स । जंग अंजलिं करिय सीसे। सब्बं खमावइत्ता । खमामि सबस्स हियंपि ॥ २ ॥ सबस्स जीव रासिस्स । जावन धम्मनिद्दियनिय चित्तो । सव्वं खमावइत्ता । खमामि सव्वस्त हियंपि ॥ ३ ॥ ॥ सुवर्णशालिनी देयाद् | हादसांगी जिनोद्भवा । श्रुतदेवी सदामह्य | मसेषश्रुतसंपदं ॥ १ ॥ चतुवर्णायसंघाय | देवी भवनबासिनी । निहत्य दुरितान्येषा । करोतुसुखमतं ॥ २ ॥ यासां क्षेत्रगतास्संति । साधवः श्रावकादयः । जिनाझां साधयंतस्ता । रक्षंतु क्षेत्र देवताः ॥ ३ ॥ ॥ ॥ ॥ जय महायश २ जय महाभाग जय चिंतिय सुहफलय । जय समत्य परमत्थजालय । जय २ गुरु गरिम गुरु | जय हत्तसत्ताणताणयं । थंनणय प्रिय पासजिए । ३.
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy