________________
बुटकर महाप्रजावीकस्तोत्र
२११
॥ ॐ ॥ विशदसद्गुण राजि विराजितं । घनघना घननाद विभाजितं । नजत नक्तिरेण रमेश्वरं । जगति पार्श्वजिनेश मनेश्वरं ॥ १ ॥ विविधवर्ण विभूषितविग्रहाः । विहितदुर्द्दमदपकनिग्रहाः । वसुयुगार्कमिताः सुकृताकराः। जिनवराः प्रभवंतु शिवंकरा ॥ ३ ॥ रुचिरवर्ण निवधमनिन्दितं । सुमनसां प्रकरैरभिवंदितं । निखिलसाधुजनाः खलुनिर्मिदं । जिनमतं नमतां चितश मदं ॥ ३ ॥ सकलव्य सरोजविकाशिका | कुमतिसंत मसोच्चयनाशिका । जिनवरानन पद्मगतोन्मुदा । भवतु वाग्जिनलान शुभार्थदा ॥ ४ ॥ ॥ * ॥ इति पार्श्वजिनस्तोत्रम् ॥ ॥
॥ *॥
॥ ॐ ॥
॥ ॥ श्रीमत्पार्श्व जिनेश्वरस्यविलसद् ज्ञानामृतांनोनिधेः । सद्भावेन परस्वरूपविरते मुक्तयास्पदेतस्थुषः । सद्भूतप्रतिबिंवतस्तु सुतरां गौमीपुरोगा सिनः । सोल्लासं प्रणिपत्य सत्य मनसा तत्रैव नित्यं स्मरे ॥ १ ॥ यत्पादां बुज दर्शनोत्सुकधियो नव्या ब्रजंतोध्वनि । स्पृश्यंन्ते नहि पुष्टजंतुनिवहैर्वन्यै नवा तस्करैः । नैवोज्वालदवानलै र्जलचराकी र्जिनैर्जातुनो। सःश्रीपार्श्वविनु र्व्यचिन्त्यमहिमा दृश्योनकेषांजवेत् ॥ २ ॥ हित्वान्तः करणादृतं कुटिलतां मोहादिनोद्भावितां । धृत्वा निर्म लजावनांच विधिना यद्भक्तिमातन्विता।जभ्य ते नरराज निर्जर वर श्रेणी सुखानिक्रमा । न्मुक्तिश्री रपि सैवसुधमनसा संसे व्यतांविश्वपाः ॥ ३ ॥ ॥ इति श्रीगोडीपार्श्वजिनस्तोत्रं ॥ * ॥
॥ * ॥ श्राद्यः श्रीरुषन स्ततोजितजिनः श्रीसंनवस्तीर्थकृत् । सुश्रीमान भिनंदनश्च सुमतिः श्रीसद्मपद्मनः । पृथ्वीकुक्षिनव सुपार्श्वजिनपस्तीर्थेशचं द्रप्रनः । सर्व्वज्ञः सुविधिर्जिनो मुनिमतः श्रीशीतलः सौम्यदृक् ॥ १ ॥ श्रेयांस प्रनुवासुपूज्य विमला नंतेश धर्मेश्वराः । शांतिः कुंथु रर स्ततो जितरिपु मल्ल जिनः सुतः । तौ नमिनेमिशुमुनिपौ विश्वत्रयेविश्रुतौ । श्रीमत्पार्श्वजिनः
सिमहिमा श्रीवर्धमानः प्रजुः ॥ २ ॥ एते श्रीजिनपुङ्गवाः परमचिद्रूपाश्च तुर्विंशति । निश्शेषोत्तम व्यजंतुहृदयां भौजप्रबोधोद्यतः । वंद्यन्ते सुरवृन्दवं द्यविशदश्लोक जानिर्भय । श्रीसंपत्तिनिवास विक्रमपुरेसद्भक्तितः प्रत्यहं ॥३॥ ॥ * ॥ इति चतुर्विंशति जिनस्तवनम् ॥ * ॥ ॥ * ॥
॥ ॐ ॥