________________
मोहनगुणमाला प्रथम नाग. सोऽस्माकं परम गुरुः । सहि पितृवत् पूजनीयः । विद्यादाता जन्मदाताच नावेव समानौ । समं माननीयो च ॥ क्रोधं यत्नेन वर्जयेत् । क्रोधवशेन परुषं नाषते । ततः प्रहरेत् । क्रोधोहि महान् शत्रुः ॥ सर्व परवशं पुःखम् । सर्वमात्मवशं सुखम् । एतदेव सुखःखयोर्लदाणम् ॥ परर्हिसायां परापकारेच बुधिर्नका- । तयोः समं पापं नास्ति ॥ यथाशक्तिपरेषा मुपकारं कुर्यात् । परोपकारो हि परमो धर्म ॥ अहंकारं परिहरेत् । नाहंकारात् परोरिपुः ॥ संतुष्टस्य सदा सुखम् । आत्मनः सुखमन्विरेत् । सन्तोषमूलहि सुखम् ॥
॥अथ सन्धिसुत्र॥ - सिमो वर्णः । समाम्नायः । तत्र चतुर्दशादौ स्वराः दशसमाना। तेषां नौ प्रावन्यो । ऽन्यस्य सवर्णों । पुर्वी शास्वः । परो दीर्घः । स्वरोवर्णः वर्जोनामी । एकारादीनि संध्यवाणि । कादीनि व्यंजनानि । ते वर्गाः। पंच पंच । वर्गाणां प्रथम प्रितीयौ । शषसाश्च घोषाः । घोषवंतोऽन्ये । अनुनासिकाः ङञणनमाः । अन्तस्थाः यरलवाः । नष्माणः शषसहाः । अः इति विसर्जनीयः। कः इति जिव्हा मूलीयः। पः इत्युपध्मानीयः। अंइत्यनुस्वारः। पूर्वपरयो रर्थोपलबधौ पदम् । अस्वरं व्यंजनं । परं वर्णनयेत् । अनतिक्रमयन् विश्लेषयेत् । लोकोपचारात् ग्रहण सिधिः ॥ इति संधौसूत्रतः प्रथमश्चरणः समाप्तः॥
॥हितोपदेसः॥ ___ अन्तिो नगवंत इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता। श्रा चार्या जिनसासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिशांत सुपाठका मुनिवरा रत्नत्रया राधकाः । पंचैते परमेष्टिनः प्रति दिनं कुर्वतु वो मंगलं ॥१॥
॥अर्थः॥ (एते पंचपरमेष्टिनः प्रतिदिनं वः युष्माकं मंगलं कुबन्तु) । यह पंचपरमेष्टि निरन्तर श्रीसंघप्रतें मंगलकरो। (कैसे है पंचपरमेष्टि) (अ