SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४-स्वाध्याय विHIT : श्री विजयप्रभसूरेः स्वाध्यायम् [४२५ ઉસ પણ રજ ટલે, જે જિન મારગ અજુઆલે; ઈમ બેલે ગચ્છાચાર, ગુરૂજ્ઞાની જગદાધાર. ૮ જ્ઞાની છે કેવલી-કલ્પ, એ કલ્પભાગને જલ્પ, જે શુદ્ધ-કથક ગુણધારી, તે સદ્દગુરૂની બલિહારી. ૯ मत थाएसो कुगुरुसज्झाओ, जिनवयणाउ फुडं भणिओ । मिरि णयविजयमुणीणं, सीसेण जणाण बोहट्टा ॥ १ ॥ –આ કુગુરૂપરની સજઝાય શ્રી નયવિજયમુનિને શિષ્ય લોકના બોધ અથે શ્રી જિન વચન થકી ફુટપણે કહી છે. ॥ अहम् ॥ न्यायाचार्यश्रीयशोविजयोपाध्यायविरचितं श्री विजयप्रभसूरेः स्वाध्यायाम् । -(*)श्रीषिजयदेवसूरीशषट्टाम्बरे, जयति विजयप्रभम्ररिरर्कः । येन बैशिष्टय सिद्धिप्रसङ्गादिना, निगृहे योगसमवायतर्कः ॥ श्रीविजय. १ ॥ ज्ञान मेकं भवद् विश्वकृत् केवलं, दृष्टबाधा त कतरि समाना । १ निपूर्व कस्य गृहातेर्धातोः परोक्षारूपम् । २ "भवतु लि-" प्रत्यन्तरे ।
SR No.032081
Book TitleGurjar Sahitya Sangraha Part 01
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJinshasan Raksha Samiti
Publication Year
Total Pages682
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy