SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ यावद्विभाकरनिशाकरभूधरायं- . . रत्नाकरधृवधराः किल जाग्रतीह । श्रेयांसनाथजिनमंदिरमत्र तावन् नंदत्वनेकभविकौधनिषेव्यमानम् ॥१॥ वाचकश्रीविनयचंद्रगणिनां शिष्यमु० देवसागरेण विहिता प्रशस्तिः ॥ ( ३११ ) परमपूज्य श्री कल्याणसागरसूरीश्वराणामुपदेशेन श्री श्रेयांसबिंबं कारितं प्रतिष्ठितं श्रीसंघेन वैशाख सुदि ३ बुधे.........श्रीअंचलगच्छे ।। ( ३१२) (शिरोभाग) जाम श्री लक्षराजराज्ये ।। १।। ए८० ॥ श्रीमत्पार्श्वजिनः प्रमोदकरणः कल्याणकंदांबुदो । वि२ । नव्याधिहरः सुरासुरनरैः संस्तूयमानक्रमः ॥ सप्पीको भविनां म३ । नोरथतरुव्यूहे वसंतोपमः । कारुण्यावसथः कलाधरमुखो नी४। लच्छविः पातु वः ॥शा क्रीड़ां करोत्यविरतं । कमलाविलास । स्थानं ५ । विचार्य कमनीयमनंतशोमं । श्री उज्जयंतनिकटे विकटाधिना ६ । थे । हाल्लारदेश अवनि प्रमदाललामे ॥२॥ उत्तुंगतोरणमनोहर ७ । वीतराग । प्रासादपंक्तिरचनारुचिरीकृतोर्वी । नंद्यान्नवीनग. ८ । री क्षितिसुन्दरीणां वक्ष(:)स्थले ललति साहि ललंतिकेव ॥३॥ सौराष्ट्रना९। थः प्रणतिं विधत्ते । कच्छाधिपो यस्य भयाबिभेति । अख़्सनं यच्छति मालवेशो. १० । जीव्याद्यशोजितस्वकुलावतंसः ॥४॥ श्रीवीरपट्टकमसंगतोऽभूत् भाग्या. ११ । धिकः श्री विजयेंदुसूरिः । श्रीमंघरैः प्रस्तुतसाधुमार्गश्चक्रेश्वरीदत्तवरप्रसा१२ । दः ॥५॥ सम्यक्त्वमाग्गों हि यशोधनाह्वो । दृढ़ीकृतो यत् सपरिच्छदोऽपि । १३ । संस्थापित श्रीविधिपक्षगच्छः । संधैश्चतुर्धा परिसेव्यमानः ॥६॥ पट्टे तदीये ज१४ । यसिंहसूरिः । श्री धर्मघोषोऽथ महेंद्रसिंहः । सिंहप्रभश्चाजितसिंहसूरि । १५ । देवेंद्रसिंह कविचक्रवर्ति ॥७॥ धर्मप्रभः सिंहविशेषकाह्वः । श्री मा. १६ । न महेंद्रप्रभसूरिरार्यः ॥ श्रीमेरुतुंगोऽमितशक्तिमांश्च । कीर्त्यद्भुतः श्री ज१७ । यकीर्ति सूरिः ॥८॥ वादिद्विपौधे जयकेसरीशः । सिद्धांतसिंधु वि भा. १८ । वसिंधुः । सूरीश्वरश्रीगुणशेवधिश्च । श्री धर्ममूर्तिमंधुदीपमूर्तिः ॥९॥ १९ । यस्यांघ्रिपंकजनिरंतरसुप्रसन्नात् । सम्यक्फलंतिसमनोरथवृक्षमालाः ॥ श्री. (૩૧૧) શ્રી શત્રુંજયગિરિ ઉપર હાથીપળના દરવાજાની જમણી બાજુ તરફ શ્રી પદ્મસિંહ શાહે બંધાવેલા જિનાલયની મૂલનાયકની આરસની પ્રતિમા ઉપરને લેખ. (૩૧૨) જામનગરમાં શેઠ વદ્ધમાન શાહે બંધાવેલા શ્રી શાંતિનાથજીના મંદિરને શિલાલેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy