SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सं० १६७० व० वै० सि० गच्छे श्रीविजयसेनसूरिभिः ॥ ( २८६ ) पंचम्यां बा० तेजबाई नाम्न्या श्रीपार्श्वनाथबिंबं प्र० अंचल - ( २८७ ) संवत् १६७१ वर्षे आगरा वास्तव्य.... ..कल्याण सागरसूरिः............ ( २८८ ) पातिसाहि श्री जहांगी (२) । ५५.. १ | ॥ ॐ ॥ श्री सिद्धेभ्यो नमः ॥ स्वस्ति श्री विष्णुपुत्रो निखिल गुणयुतः पारगो वीतरागः । पायाद्वः क्षीणकर्मा सुरशिखरि समः [ कल्प ] २ । तीर्थप्रदाने ।। श्री श्रेयान् धर्ममूर्तिर्भविकजनमनः पंकजे त्रिंबभानुः कल्याणां भाधिचंद्र सुरनरनिकरैः सेव्यमा ३ । नः कृपालुः ।। १ ।। ऋषभप्रमुखाः सर्वे गौतमाद्या मुनीश्वराः । पापकर्म विनिर्मुक्ताः क्षेमं कुर्वंतु सर्वदा || २ || कुंर । ४ । पाल स्वर्णपालौ । धर्मकृत्य परायणौ । स्ववंशकुजमार्त्तडौ । प्रशस्तिलिख्यते तयोः । ३ । श्रीमति हायने रम्ये चद्रर्षि रस ५ । भूमिते । १६७१ षट् त्रिंशतिथौ शाके । १५३६ । विक्रमादित्यभूपतेः । ४ । ध सतत शुक्लायां तृतीया तिथौ । युक्ते तु ६ । रोहिणी तेन । निर्दोषगुरुवासरे । ५ । श्रीमदंचल गच्छाख्ये सर्वगच्छावतंसके । सिद्धान्ताख्यातमार्गेण । राजिते विश्वविस्तृते । ६ । उग्रसे ७ । नपुर रम्ये । निरातके रमाश्रये प्रासादमंदिराकीर्णे | सद्ज्ञातौ छुपकेशके । ७ । लोढागोत्रे विवश्वत्रिजगति सुयशा ब्रह्मवी ८ । र्यादियुक्तः श्री श्रंगाख्यातनामा गुरुवचनयुतः कामदेवादि तुल्यः । जीवाजीवादितत्त्वे पररुचिरमतिर्लोकवर्गेषु यावज्जीया ९। चंद्रार्कबिंबं परिकरभृतकैः सेवितस्त्वं मुदाहि । ८ । लोढा सन्तानविज्ञातो । धनराजो गुणान्वितः । द्वादशत्रतधारी च । शुभ । (૨૮૬) નડીઆદના શ્રી શાંતિનાથજિનાલયની ધાતુમૂર્તિ ઉપરનેા લેખ. (૨૮૭) પટણા પાસે કૃતુહાના દિગ ંબર જિનાલયની પાષાણુની ખંડિત મૂર્તિ ઉપરના લેખ. (२८८) आगराना શ્રી ચિંતામણિપાર્શ્વનાથજનાલયની ૨ ફીટ લાંખી, ૨ ફીટ પહાળી સમચારસ લાલરંગની શિલા ઉપરના લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy